SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ फुटनोट्स : प्रस्तावना - प्राकृत व्याकरणपर अनेक ग्रन्थ हैं । उदा० -- चण्डकृत प्राकृतलक्षय, वररुचिकृत प्राकृतप्रकाश, त्रिविक्रमरचिग प्राकृतशब्दानुशासन, मार्कंडेयप्रणीत प्राकृतसर्वस्व इत्यादि । २ - प्रकृतिः संस्कृतं तत्र भवं तत आगतं वा प्राकृतम् ( हेमचन्द्र ), प्रकृति: संस्कृतं, तत्र भवं प्राकृतमुच्यते ( मार्कंडेय ) । ३- - प्राकृतस्य तु सर्द एव संस्कृतं योनि प्राकृतसंजीवनी), प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता ( षभाषाचन्द्रिका) । - प्रकृत्या स्वभावेन सिद्धं प्राकृतम् । ५ - प्रकृतीनां साधारणजनानां इदं प्राकृतम् । ६ - सकलजगज्जैतूनां व्याकरणादिभिः अनाहितसंस्कारः सहजो वचनव्यापारः प्रकृतिः तत्र भवं सा एव वा, प्राकृतम् ( नमिसाधु ) | } ४ ७ - प्राक् पूर्व कृतं प्राक्कृवं बालमहिलादिसुबोधं सकलभाषानिबन्धनभूतं वचनं उच्यते (नभिसाधु) । ८ --- षड्विधा सा व प्राकृती च शौरसेनी च मागधी ! पैशाची चूलिकापैशाच्यपभ्रंश इति क्रमात् ॥ लक्ष्मीधर -मागध्यवन्तिजा प्राच्या शौरसेन्यर्धमागधी । 'हलका दाक्षिणात्या च सप्तभाषाः प्रकीर्तिताः ॥ भरत ✪- - दाक्षिणात्या प्राकृतका निर्देश भरतने किया है । उसके वारे में मार्कंडेय कहता है: -- दाक्षिणात्या भाषाका लक्षण और उदाहरण कहीं भी नहीं दिखाई देते हैं (दाक्षिणात्यावास्तु न लक्षणं नोदाहरणं च कुत्रचिद् दृश्यते ) । ११ – आवन्ती स्यान्माहाराष्ट्रो-शौरसेन्योस्तु संकरात् । मार्कंडेय १२ - प्राच्यासिद्धिः शौरसेन्याः ( मार्कंडेय ! | १३- आवन्त्यामेव बाह लोकी किन्तु रस्यात्र लो भवेत् । मार्कंडेय । १४ – विशेषो मागव्या: ( पुरुषोत्तमः); मागध्या - शाकारी (मार्कंडेय ) । १५ - चाण्डाली मागवी- शौरसेनीभ्यां प्रायशो भवेत् । मार्कंडेय | १६ - मागधी - विकृतिः । पुरुषोत्तमदेव | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy