SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे भिस् ( आगे होने पर ) : - - राईहि । भ्यस् ( आगे होने पर ) : - राईहि राईतो । आम् ( आगे होने पर ) :- राईण । सुप् ( आगे होने पर ) :-- राईसु । ( विकल्प -- ) पक्ष में : रायाणेहि, इत्यादि आजस्य टाङसिङस्सु सणाणोष्वण ॥ ५५ ॥ रामन् शब्दसम्बन्धिन आज इत्यवयवस्य टाङसिङस्सु णा णो इत्यादेशापन्नेषु परेषु अण् वा भवति । रण्णा राइना कयं । रण्णो राइणो आगओ धणं वा | टाङसिङस्स्विति किम् । रायानो चिट्ठन्ति पेच्छ वा । सणाणोष्विति किम् । राएण | रायाओ । रायस्स । णा और णो ऐसे आदेश जिनको प्राप्त हुए हैं ऐसे टा, ङसि और ङस् ये प्रत्यय आगे होने पर, राजन् शब्द से सम्बन्धित होने वाले 'आज' अवयव का अण् विकल्प से होता है । उदा०-- रण्णा ..धणं वा । टा, ङसि और ङस् प्रत्यय आगे होने पर ऐसा क्यों कहा है ? ( कारण ये प्रत्यय आगे न होने उदा०-- -) रायाणी... • पेच्छ बा । णा और णो ऐसे हुए हैं ऐसा क्यों कहा है ? ( कारण ये आदेश न हों, तो अण् नहीं होता है । ) राएण पर, अण् नहीं होता है । आदेश जिनको प्राप्त उदा० 'रायस्स । पुंस्यन आणो राजवच्च ॥ ५६ ॥ पुंलिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति । पक्षे । यथा - दर्शनं राजवत् कार्यं भवति । आणादेशे च अतः सेर्डोः ( ३.२ ) इत्यादयः प्रवर्तन्ते । पक्षे तु राज्ञः जस्-शस् - ङसिङसां णो ( ३.३० ), टोणा ( ३.२४ ) इणममामा ( ३५३ ) इति प्रवर्तन्ते । अप्पाणो अप्पाणा अप्पाण अप्पाणे | अप्पाणेण अप्पाणेहि । अप्पानाओ अप्पाणासंतो । अप्पाणस्स अप्पाणाण । अप्पाणम्मि अप्पाणेसु । अप्पाण - कथं । पक्षे राजवत् । अप्पा अप्पो । हे अप्पा हे अप्प | अपाणो चिट्ठन्ति । अप्पाणो पेच्छ । अपणा अप्पेहि । अप्पाण्णो अपाओ अप्पा अप्पाहि अप्पार्हितो अप्पा | अप्पासुंतो । अप्पणो धणं । अप्पाणं । अप्पे अप्पे | रायाणो रायाणा । रायाणं रायाणे । रायाणेण रायाणेहिं । रायाणाहितो । रायाणस्स रायाणाणं । रायाणम्मि रायाणेसु ! पक्षे । राया इत्यादि ॥ एवम् जुवाणो । जुवाण-जणो । जुआ ॥ बम्हाणो' बम्हा : 'अद्वाणो अद्धा ॥ उक्षन् उच्छाणो उच्छा । 'गावाणो गावा । १. आत्मन् । ३. क्रम से: - - युवन् । युवन् + जन । युवन् । ५. अध्वन् । ६. ग्रावन् । Jain Education International २. आत्मन् +- कृत । १४३ For Private & Personal Use Only ४. ब्रह्मन् । www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy