SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ द्वितीयः पादः स्नेहारन्योर्वा ॥ १०२॥ अनयोः संयुक्तस्यान्त्यव्यञ्जनात् पूर्वोकारो वा भवति । सणेहो नेहो । अगणी अग्गी। ___स्नेह और अग्नि इन शब्दों में, संयुक्त व्यञ्जन में अन्स्य व्यञ्जन में पूर्व विकल्प से अकार आता है । उदा.-सणेहो... ."अग्गी ! प्लक्षे लात् ॥ १०३ ॥ प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनाल्लात् पूर्वोद् भवति । पलक्खो। प्लक्ष शब्द में, संयुक्त व्यञ्जन में से अन्त्य र व्यञ्जन के पूर्व में आता है। उदा.--पलक्खो । हंश्रीहीकृत्स्नक्रियादिष्टयास्वित् ॥ १०४ ।। एषु संयुक्तस्यान्त्यव्यलजात् पूर्व इकारो भवति । है । 'अरिहइ । अरिहा । गरिहा । बरिहो। श्री सिरी हो। हिरी। होतः हिरीओ। अहीक: अहिरीओ। कृत्स्नः कसिणो । क्रिया किरिआ। आर्षे तु हयं नाणं किया-हीणं । दिष्टया दिळुिआ ह, श्री, ह्री, कृत्स्न, क्रिया और दिष्टया शब्दों में, संयुक्त व्यञ्जन में से अन्त्य व्यञ्जन के पूर्व इकार आता है। उदा०-ई ( में ) :-अरिहइ. ''बरिहो। श्री. .. "किरिआ : आर्ष प्राकृत में मात्र (क्रिया शब्द में स्वर भक्ति से इकार नहीं आता है । उदा० ---- हयं ... .."कियाहीणं । दिष्टया दिट्ठिआ । शर्षतप्तवज्र वा ॥ १०५॥ शर्षयोस्तप्तवज्रयोश्च संयुक्तस्यान्त्यव्यंजनात् पूर्व इकारो वा भवति । शं । आयरिसो आयंसो। सूदरिसणो सदसणो। दरिसणं दंसणं । र्ष। 'वरिसं वासं। वरिसा वासा । बरिससयं वाससयं: व्यवस्थितविभाषया क्वचिन्नित्यम् । 'परामरिसो । हरिसो। अमरिसो। तप्तः लविओ तत्तो। वज्रम् वइरं वज्ज। र्श और पं इन संयुक्त व्यञ्जनों में तथा ता और वज्र शब्दों में संयुक्त व्यञ्जन में से से अन्य व्यञ्जन के पूर्व इकार विकल्प से आता है। उदा --( में):१. क्रम से :--...अर्हति । अर्हन् । गहीं । बह। २. हतं ज्ञानं क्रियाहीनम् । ३. क्रम से:----आदर्श । सुदर्शन । दर्शन । ४. क्रम से:- बर्ष । वर्षा । वर्षशत । ५. क्रम से:--- परामर्श । हर्ष । अमर्ष । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy