SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ हरिभद्रसूरिकृतं धूर्ताख्यानम् । एलासाढेणेवं कंडरिओ जंपिओ भणइ ताहे । एलासाढ ! इयाणिं कहेहिं जं ते समणुभूअं ॥ एलाषाढेनोक्तं कण्डरीकं प्रति प्रत्युत्तरकथानकषटमिदम् । ॥ इति धूर्ताख्याने द्वितीयमाख्यानम् ॥ [ ३. अथ एलाषाढकथितं कथानकम् । ] अह भणइ एलसाढो अहयं तरुणत्तणे दविणबुद्धी। धाउवायपिसाएण भामिओ परिभमामि जगं॥ इत्थ बिलं इत्थ रसो एसो सो पव्वओ जहिं धाऊ । एवं लक्खगएणं णडिजमाणो परिभमामि ॥ लद्धो अ आगमो मे जह पुवदिसाइ जोअणसहस्से । णवरं गंतूण गिरिं सहस्सवेही रसो तहियं ॥ जोअणवित्थिण्णाए सिलाइ तं रसथिलं समुच्छपणं । उक्विविऊण सिलं सो चित्तव्यो कणयकुंडाओ॥ आसापासणिषद्धो जोअणसइएहिं तो कमेहिं अहं । गंतूण गिरिपएसे उक्विविअ सिलं रसं गहिउं॥ परिढकिऊण य षिलं सिलाइ तो आगयं इमं भवणं । तो जाओ मे विभओ'धणयसरिच्छो रसपसाया ॥ अह पणइणिपरिकिण्णो थुम्वंतो तह य मागहसएहिं । वरतरुणिसंपउत्तेहिं णाडएहिं च गिज्जतो॥ अच्छामि विलसमाणो अच्छरसा परिगओ धणवह व्व । तालायर-माहण-भिक्खुआण दाणं पयच्छामि ॥ तो धणयविहवस रिसं णाऊण ममं विणिग्गयजसोहं । चोरा सामत्थेउं रत्तिं पडिआ मम गिहम्मि । सण्णबद्धपठेहिं तेहिं गहिआउहप्पहारेहिं । कयसीहणायबोलेहिं वेढियं मम वरभवणं ॥ पर(रि)संचियस्स अत्थस्स कारणे मरणमाग तेहिं । सभुअवलज्जिअमत्थं ण देमि हरि विचिंतेउं ॥ सहसा य उहिओ हं धणुअं चित्तूण सरसहस्सं च । तो भंडणमाढत्तं चोराण महंतभीसणयं ॥ 1 B धणसयसरिच्छो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy