________________
१. मूलगोक्तं कथानम् । धारेऊण य घारं पयओ अहिवंदिऊण महसेणं । संपत्तो उजेणिं तुब्भेहि समं च मिलिओ हं॥ तो जइ सचं एवं तो मे हेऊहिं पत्तिआवेह । अह मण्णह' अलिअं तं धुत्ताणं देह तो भत्तं'। अह भणइ कंडरीओ-'को भणिही तुममसचषयणं ति। भारह-पुराण-रामायणाणि पुरिसो विआणंतो' ॥ परिभणइ मूलदेवो-'सो हत्थी कुंडिआई' कह माओ। कह भमिओ छम्मासं कमंडले तम्मि वणहत्थी॥ 'सुहमच्छिद्देण कमंडलाओं कह णिग्गओ अहं सो अ। णिग्गंतो वणहत्थी वालग्गंते कहं लग्गो॥ कह गंगा उत्तिण्णा बाहाहिं मए सुदूरपरपारा । कह छम्मासं धरिआ भुक्खिअतिसिएणुदयधारा?'
॥ धूर्ताख्याने मूलदेवेनोक्तं कथानकमेकम् ॥
[अथ कण्डरीकोक्तं मूलदेवकथानकोत्तरम् ।। अह भणइ कंडरीओ-जं सुम्मइ भारहे पुराणे अ। तं जह सव्वं सचं तो सचं तुज्झ वि वयणं ।। हस्थी कमंडलुम्मी अहं पि माओ कहं तिज भणसि । इत्थ दिआइपसिद्धं क्यणं सुण पञ्चणिमित्तं ॥ बंभाणस्स मुहाओ विप्पा, वत्तियजणो अ बाहामु । ऊरूसु णिग्गया किर वइसा, सुहा य पाएसु॥ बंभाणस्स सरीरे जइ माओ इत्तिओ जणसमूहो। तो कह कमंडलुम्मी ण मासि तं वणगयसमग्गो॥ अण्णं च बंभ-विण्हू उर्ल्ड च अहो अबेवि' धाता। अंतं जस्स ण पत्ता वाससहस्सेण दिव्वेण ॥ लिंगं महप्पमाणं कह मायं तस्सुमासरीरम्मि । एवं जइ कुंडिआऍ हत्थी माओ त्ति को दोसो॥ अण्णं च इमं सुव्वइ रिसिणा वासेण भारहेऽभिहि। जह वेणुपव्वमझे कीअमभाइअसयं जायं ॥ कीओ वंसो भण्णइ तहिं जाया कीअग त्ति भण्णंति । कह तेसिं उप्पत्ती विराडरायग्गमहिसीए ।
४२०
1B मंण्णह। 2 B कुंडीआइ। 3 B सुहुमि। 4 B सुपूरतरपारा। 5Bपुराणमि । 6A दी
वयणं। 7 B अहे य दोवि। 8B भणियं । Jain Education International For Private & Personal Use Only
www.jainelibrary.org