SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ धूर्ताख्यानसंस्कृतभाषान्तरम् । अधीत्य शास्त्राणि विमृश्य चार्थान् न तानि वक्तुं पुरुषाः समर्थाः। यानि स्त्रियः प्रत्यभिधानकाले वदन्ति लीलारचिताक्षराणि ॥ ४२० ॥ ॥ इति धूर्ताख्याने खण्डपानोक्तं पश्चमं कथानकम् ॥ । चन्द्रेन्द्रवायुभावन्तो धर्माग्निमुनयोऽपि च । दुःखिता' निखिला लोके म्मरापस्माररोगिणः ॥ ४२१ ॥ जीवांस्तस्थाव भिव्याप्य सूक्ष्मस्थूलविभेदतः । भगवान् सर्वगो विष्णुरिति श्रुतिषु गीयते ।। ४२२॥ यदि सर्वगतो विष्णुरिति सत्यं वचो भवेत् । तदा स्मरातुरो गोपीः किं चिन्तयति कामिवत् ॥४२३॥ असंभाव्यमिदं लोके श्रूयते यदुमामलात् । मृतोऽपि प्राप्तचैतन्यः पप्रथे स गणाधिपः ॥ ४२ ॥ इत्येते लौकिकालापाः पुराणादिसमुद्भवाः । विशीर्यन्ते प्रतिपदं विचक्षणविचारिताः ॥ ४२५ ।। "अतोऽदो लौकिकं वाक्यं रासभोचारवद् बहिः । रम्यमन्तश्चिन्यमानं पुनस्तुषवसाकुलम् ॥ ४२६ ॥ ॥ इति धूर्ताख्यानसंस्कृतभाषान्तरं समाप्तम् ॥ 1B वृषिता। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy