________________
-1.15.2]
पढमं जवणि अंतरं
( स्थापना )
( ततः प्रविशति राजा देवी विदूषको विभवतश्च परिवारः । ) राजा - (स्वगतम् ) "अहो किअ-करणिज्जाणं पि आसाए अणवसा • • दा । जदो
सव्वे साहु पट्टिदा खु पंउरा संतोसिआ बम्हणा वित्तेहिं कंउ-संचएहि विहिआ देवा पसादुम्मुहा । पत्ता चेअ चउस्समुद्द रसणालंकारिणी मेदिणी दाणिं सत्त समुह - मुद्दिअमिमं पत्थेइ मे माणसं ॥ १४ ॥
( प्रकाशं समन्तादवलोक्य सहर्षम् ) देवि, इमस्सि सुरहि- समए समारंभसंभरिज्जत - सिरि-मणहर धरणि-कमलिणी - कमलाअंतम्मि अम्हाणं महाणअरम्मि मअरंद-गंडूसणं संपादेहि हिच्छमुच्चलंत - छप्पअ - रिं छोलि-लंभिणं अच्छीणं । एअं खु
3
लोलंताणंग-तुंगं-इअ-वड-पवणंदोलिआआस गंग
खेलंतुद्दाम-रामा चलैण-हअ - सुहाअंत-कंकेलि जालं । कीलंतासेस-लोअं-प्पअडिअ - मुरवाडंबरं तंब चूडकोड-ग्घोलंत - कोलाहल- मुहल- दिसा - अंक्कमेकं विभाइ ॥१५॥ देवी - ( सर्वतो विलोक्य सहर्षम् ) अय्यउत्त, किं वण्णीअदि इमाए णअरीए सुरहि- समअ-समारंभ - जणिअं सोहग्गं । एसा खु
1 x omits स्थापना, but xh gives it. 2 x किंअरणिजाणं. 3 K पवुरा. 4 x कभिसञ्च एहि ० 5 x पेथेइ. 6 rh समअसमारम्भ.. 7 अ अम्हाणं for अम्हाणं. 8 K दहिच्छमुच्चलततच्चव्वअ रित्तच्छालिलं भिणं अंहच्छीणं. 9K तुग्गडुंएवधववणंलो लिआआस. 10 x गेलंदुद्दाम 11 x चलणअं - सुहाअतं. 12 K लोअंपडिअ 13 x तंमचूडं कोडबोलत. 14 x अंकमेक्कं.
ताम् ॥ I) अहो कृतकरणीयानामपि आशाया अनवसानता । यतः सर्वे साधु प्रवर्तिताः खलु पौराः संतोषिताः ब्राह्मणाः, वित्तैः ऋतुसंचयैः विहिताः देवाः प्रसादोन्मुखाः । प्राप्ता चैव चतुस्समुद्ररशनालंकारिणी मेदिनी, इदानीं सप्तसमुद्रमुद्रितामिमां प्रार्थयते मे मानसम् ||१४|| (...) देवि, अमुष्मिन् सुरभिसंमये समारम्भसंध्रियमाणश्रीमनोहरधरणिकमलिनीकमलायमाने अस्माकं महानगरे मकरन्दगण्डूषणं संपादय यथेच्छमुश्चलच्छट्पदश्रेणिर्लक्ष्यैः अक्ष्णोः । एतत् खलु, लोलदनङ्गतुङ्गध्वजपटपवनान्दोलिताकाशगङ्गं, खेलदुद्दामरामाचरणहत सुखाय मानकङ्केलिजालम् । क्रीडदशेषलोकं प्रकटितमुरजाडम्बरं ताम्रचूडकोर्डे घूर्णमानकोलाहलमुखरदिक्चक्रमेकं विभाति ॥ १५ ॥ II) आर्यपुत्र, १ सृष्टिसमयसमारम्भ for सुरभि otc, M lacuna, २ K लोकं for लोक. ३ मुरवाडम्बरं. ४] क्रोढं घूर्णमान.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org