________________
चंदलेहाए
दर-म्हेरे येरे ' गहिअ - बहुमाणे महुमहे सुणासीरे धीरे सुर-अण- मुहे पत्त-वडणे । घणाणंदे खंदे पणइ- समए भूद-पइणा खणं दिण्णे पुण्णे पणमह कंडक्खे बहुविहे ॥ ४ ॥
(नेपथ्ये कर्ण दत्त्व )
कह आढतो एव सण्णहिज्जंत मुरव - रवम्मंसलो कंसत्ताल• सज्जन जणि झणझणाराव पिचरो ओअरण-पअट्ट णट्टई-करामुश्चंत मणि कंकण झंकरण-संकुलो
·
9
पत्त-विसेस - विणिउज्नंत सज्जंत
कुसल - कुसीलव- कलकल बहलो णट्टण-कोलाहलो । ता पुच्छिस्सं दाव
6
• किं दिवं ति । (परिक्रम्य नेपथ्याभिमुखमवलोक्य) मारिस, इदो दाव । ( प्रविश्य पारिपार्श्वकः )
पारिपार्श्वकः - "आणवेदु भावो ।
II)
सूत्रधारः - "कस्स णट्टणं आढप्पर तुम्हहिं । पारिपार्श्वकः सदृओ पट्टिदव्वो ।
[ I.40
सूत्रधारः - ( सहर्षम् )अअं अवसरों अम्हाणं पओअ - विण्णाणं दंसिदुं । णिहसो खु सट्टओ णट्टआणं कईणं च विअड्ढदाएँ । (विचिन्त्य )
12
1
दरन्येरे न्यरे. 2 K कन्दे पणद, but Kh खन्दे पणइ 3K कटक्खे. 4 Instead of this stage direction, which is found in Kh, we have परिक्रम्य नेपथ्याभिमुखमवलोक्य in K. 5 x gives this direction above, but Kh adds it at this place. 6K अयं. 7 x णिअओ. 8 K विअदाए.
प्रचुरां लक्ष्मीं प्रयच्छतां वः ॥ ३ ॥ अपि च । ईषत् - स्मेरान् ब्रह्मणि गृहीतबहुमानान् मधुमथे, शुनासीरे धीरान् सुरगणमुखे प्राप्तपतनान् । घनानन्दान् स्कन्दे प्रणतिसमये भूतपतिना, क्षणं दत्तान् पूर्णान् प्रणमत कटाक्षान् बहुविधान् ॥ ४ ॥ ( ... ) कथमारब्ध एव सन्नह्यमानमुरजरवमांसलः कांस्यतालसज्जनजनितझणझणारावपीवरः अपकरणप्रवृत्तनर्तकीकरामुच्यमानमणिकङ्कणझङ्करणसंकुलः पात्र विशेषविनियुज्यमान सज्जत्कुशलकुशीलवकलकलबहुलः नर्तनकोलाहलः । तत् प्रक्ष्यामि तावत् किं नर्तितव्यम् इति । (--) मारिष, इतस्तावत् । I ) आज्ञापयतु भावैः । II) कस्य नर्तनमारभ्यते युष्माभिः । III) सट्टकः नर्तितव्यैः । IV) अयं अवसरः अस्माकं प्रयोगविज्ञानं दर्शयितुम् । निकषः
१ ईषद् ब्रह्मणि स्मेराम्, M दरं स्थद्वरे स्वरान्मागृहीत २ मुरवरव, M मुरपरव. ३ M खणखणाराव hereafter M has a long gap upto the last pada of verse No. 9; a major portion is misplaced further rather irregularly; so only some readings could be noted. ४ भवान्, M भाव: ५ Komits this sentence,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org