________________
- IV. 26. 15. ]
चउत्थं जवणिअंतरं
हा कह विसा खणं हिअअ वल्लहा दुलहा कहं णु पुण दिट्ठि कहेहि दाव तग्गअं कं विवृत्तं ।
विदूषकः - "भो वअस्स, सा किल देवीए अंतेउर - गन्भ-घरअम्मि aur - सिंखलेहिं बंधिअ ठाविआ ।
राजा - "अहो णिक्करुणत्तणं देवीए ।
विदूषकः- पुणो वि सुण देवीए णिक्करुणत्तणं । राजा-कहि ।
_IV
विदूषकः - विहंगिंआ कुरंगिआ तरंगिआ सारंगिआ पदंगिआ अ पंच चामल -ग्गाहिणीओ पुव्व दुवारम्मि तिस्से रक्खं कादुं ठाविआओ । मंदारिआ माअंदिआ मदअंतिआ अरविंदिआ सिंदूरिआ ' अ पंच संवाण-कारिणीओ दाहिण - दुवारम्मि णिओइदाओ । तमालिआ णत्तमालिआ णोमालिआ तरलिआ कदलिआ अ पंच ण्हाणोवअरण- संपादिणीओ पच्छिम दुवारम्मि पेरिदाओ । कलहंसिआ 12 कदर्लिंआ कमलिआ कदंबिआ कलपिंगिआ अ पंच सेरंधीओ उत्तरदुवारम्मि पेसिदाओ । पत्तलेहा चित्तलेहा मअणलेहा विलासलेहा मअलेहा अ पंच तंबोल- दाइणीओ सरीर रक्खाअं संठीविआओ । s
भण वअस्स वड्डामि हा ॥ २६ ॥
1 x omits दाव given by Kh. 2 x विहिङ्गिआ. 3K दुव्वारमितिस्सो. 4 K खादु 5 K दाहिणि for दाहिण. 6K णत्ततमालिआ दन्तमालिआ णोमालिआ. 7 x पश्चिम. 8 K omits कदलिआ and adds कादम्बिआ after कदम्बिआ 9 K कलपित्तिआ. 10 K सट्टाविआओ.
Jain Education International
६९
हा कथमपि सा क्षणं हृदयवल्लभा दुर्लभा, कथं नु पुनर्दिष्ट्या भण वयस्य वधे तत् ॥ २६ ॥ कैथय तावत्तद्गतं कमपि वृत्तान्तम् । I) भो वयस्य, सा किल देव्याः अन्तःपुरगर्भगृहे कनकशृङ्खलाभिः बद्धा स्थापिता । II) अहो निष्करुणत्वं देव्याः । III ) पुनरपि शृणु देव्या निष्करुणत्वम् | IV) कथय | V ) विहङ्गिका कुरङ्गिका तरङ्गिका सारङ्गिका पतङ्गिका च पञ्च चामरग्राहिण्यः पूर्वद्वारे तस्याः रक्षां कर्तुं स्थापिताः । मन्दारिका मौकन्दिका मदयन्तिका अरविन्दका सिन्दूरिका च पञ्च संवाहनकारिण्यः दक्षिणद्वारे नियोजिताः । तमालिका नक्तमालिका नवमालिका तरलिका कदलिका च पञ्च स्नानोपकरणसंपादिन्यः पश्चिमद्वारे प्रेरिताः । कलहंसिका कलिका कर्मलिका कदम्बिका कलपिङ्गका च पञ्च सैरन्ध्रयः उत्तरद्वारे प्रेषिताः । पत्रलेखा चित्रलेखा मदनलेखा विलासलेखा मद१ K हाहा. २ K वर्षामि तव ३ K omits this remark. ४ K मकरनिका ५ K तमालिका नक्तनमालिका नव, तमालिका नव ७ K कलहंसिका कमलिनीका कद . कमलिका कलवङ्गिका कादम्बिका च.
६ M कदलिका नक्तमालिका च.
< M
For Private & Personal Use Only
3
www.jainelibrary.org