SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ चंदलेहाए जहिं च पुढमो रसो जअइ दे पसादेण णं अअं अवइ मेईणी- जुवइ - मंडणं कुंडिणं ॥ ७ ॥ एसो अ गंभीर - महुरेहिं चरण- संचरणेहिं उवगमिअ, अच्छोलंबत- चूडा-मउडअ - घड माणेक्क- माणिक्क छाआरिछोलीहिं घणाहिं तुह उवंरि गुरुं उव्वमंतो व राअं । विच्छोहिज्जत-हार च्छइ-कुल- धवला अंत - सच्छोह-वच्छो वेदव्भाणं अहीसो पणमइ णिहुअं तुझ पावीट- मूले ॥ ८ ॥ कलभाषिणी - " एसो खु उज्जैअणी वलहो । अअं खु - हेडला अंत-सग्गाण खु सइ वि महा-काल-चूलेंदु - लेहाजोहाहिं अन्त कित्तीहि वि तह धवलाअंत-रच्छा मुहाणं । सिप्पा - वादंकुराचुंविअ - सुरअ किलम्मंत रामाणणाणं दाणं सासणेणं तुह णवर अवंतीण रक्खं करेदि ॥ ९ ॥ एसो अ ६२ औरख- पाअ- णमणो सवणोव्वलंतकण्णेउरं तुह पुरो णह- दप्पणम्मि । ओलोइऊण गलिअं जह-ठाणमेअं ठावे संपइ करेदि अ दे पणामं ॥ १० ॥ 4 K उपरि 1 x मेइणिजुवई 2K बरमाणेक 3 K रिच्छोलीहिं. 5 K विच्छोलिजन्त. 6 Kh वच्छोभाणं for वेदव्भाणं. 7 पावीड. SK उझअणी. 19 K हेट्टीणाअंत, but Kh हेटीला. 10 K सुधापादंकुरा. 11 आरण्डपाज. 12 K णोवलन्त. Jain Education International [ IV. 7c भुवन मे राज्यं स्मरैः । यस्मिंश्च प्रथमो रसो जयति ते प्रसादेन ननु, अयमवति मेदिनी - युवतिमण्डनं कुण्डिनम् ॥ ७ ॥ एष च गम्भीरमधुरैश्वरणसंचरणैरुपगम्य, अच्छावलम्बमानचूडामकुटक घटमानै कमाणिक्यच्छाया, श्रेणिभिः घनाभिः तव उपरि गुरुमुद्रमन्निव रागम् । विक्षोभ्यमाणहारच्छविबहुधवलायमान सच्छोभवक्षाः, वैदर्भाणामधीशः प्रणमति निभृतं तव पादपीठमूले ॥ ८ ॥ I) एष खलुज्जयिनीवल्लभः । अयं खलु, अधोभवत्स्वर्गाणां खलु सदापि महाकालचू डेन्दुलेखा, ज्योत्स्नाभिरात्मकीर्तिभिरपि तथा धवलायमानरथ्यामुखानाम् । सिप्रा वाताङ्कुराचुम्बितसुरतक्लाम्यद्रामाननानां, एतेषां शासनेन तव नवमवन्तीनां रक्षां करोति ॥ ९ ॥ एष च, आरब्धपादनमनः श्रवणोपरिभवत्, कर्णपूरं तव पुरो नर्खदर्पणे । अवलोक्य गलितं यथास्थानमेतं, स्थापयति संप्रति करोति च ते १ K सुरश्च for स्मरः. २ x प्रसादेन ननु (तद्), M प्रसादेन तदपतिमेदिनी ३M रिछोलीभि: for श्रेणिभिः ४ ८ उज्जयिनीवल्लभोऽयं सलु for एष etc. खलु. ५ M रथ्यामुखां. ६ KM सुप्रा. ७ नपरम lacuna रमवन्तीनां. ८ K दर्पणे. For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy