SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ -II. 33.18] दुदिअं जवणिअंतरं गमिस्साम । ( विलोक्य) वअस्स, एदाओ णत्तमालिआ सालभंजिआ- हत्था तमालिआ अ किं वि सल्लवंतीओ इदो एव्व आअच्छंति । ता एत्थ वि मुहुत्तं णिलुक्का ठाऊण सुणम्ह इमाणं आलावं । राजा - "तह | ( ततः प्रविशतश्चेट्यौ । ) II ). एका "तमालिए, किमत्था एसा सालभंजिआ । द्वितीया-सहि णत्तमालिए, सुणाहि आदिदो एव्व । नकमालिका - तमालिए, अवहिद म्हि । V) तमालिका - " णत्तमालिए, पुरुवं मरगआरामे चिंतामणि संभवाअं कण्णअं किं विसिणिद्धं पेक्खिअ महाराअस्स दिट्ठि जं किं वि आकमाणा भट्टिणीए अज्ज पहादे पेसिद म्हि | विदूषकः–''वअस्स, पहादे दिट्ठस्स सुत्तस्स विवरणं होइ । VII) राजा - अवहिदा सुणम्ह । नक्तमालिका – VIII) कहं । तमालिका -हंजे णत्तमालिए, इमं कस्सीर - णाह वल्लहाए मह पहुडीकिदं तत्थभवंदीए सारआए पसादेण समासादिऊँ धारणाववहार- पंडिचं बुद्धिमदिं णाम अम्हाअं कीला - सारिअं इमाए साल 19 १ M भो मयस्य. २ omits च. ३ M तदत्र. ४ K एव मूका ६ x किमेषा for किमर्था एषा found in M. ७ Momits कन्यकायां. भविष्यति found in M. १० शृणुमः ११ ४३ 1 K तमालिआ हरिणन्तमालिआ अ. 2K सलपंतीओ. 3 K आअच्छदि. 4 K किं एसा, but Kh किमत्था एसा. 5 x णत्तमालिए सहि for सहि otc. 6 x संभवाकण्णआअं. 7 K सुणसुणा. ४ K पालडी, but Kh पाहुडी. 9 x तत्तभवदीए. 10 x समासादिआ धा. 11 K पाण्डिचं. 12 K बुद्धिमदीणाम. मित्र इममुज्झित्वा गमिष्यावः । (..) वयस्य, एते नक्तमालिका शालभञ्जिकाहस्ता तमालिका चं किमपि संलपन्त्यौ इत एवागच्छतः । तस्मादत्र अपि मुहूर्त निर्लक्ष्यं स्थित्वा शृणुवः अनयोरालापम् । I ) तथा । II ) तमालिके, किमर्था एषा शालभञ्जिका । III ) सखि नक्तमालिके, शृणु आदित एव । IV) तमालिके, अवहितास्मि । V) नक्तमालिके, पूर्व मरतारामे चिन्तामणिसंभवायां कन्यकायां किमपि स्निग्धां [प्रेक्ष्य ] महाराजस्य दृष्टि यत्किमपि आशङ्कमानया भट्टिन्याद्य प्रभाते प्रेषितास्मि । VI) वयस्थ, प्रभाते दृष्टस्य सूत्रस्य विवरणं भविष्यति । VII) अवहितौ शृणुवः । VIII ) कथम् । IX) हजे नक्त मालिके, इमां काश्मीरनाथवेल्लभया मे प्राभृतीकृतां कथमंत्रभवत्याः शारदायाः प्रसादेन समासादितधारणाव्यवहारपाण्डित्यां बुद्धिमतीं नाम अस्माकं क्रीडाशारिकां अस्याः शाल Jain Education International स्थित्वा for मुहूर्त etc. ५४ शृणुमः. ८ M भो वयस्य. ९ K वदिष्यति for वल्लभायाः १२ बुद्धिमतीनामस्माकं. For Private & Personal Use Only 12 15 www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy