SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ३२ चंदलेहाए [II. 9. 43 बालादव लच्छि व्व समासीणा सा अब्भुद कण्णआ, ताणं तंबोलदाणं कुणंतीओ चंदणिआ - चंदिआओ मए दिट्ठाओ । राजा - "तदो तदो । 45 48 विदूषकः -"तदो दूरादो एव्व मं दद्दूण चओरओ आच्छदिति देवीए कंचणासणं उवणाइअं । तहिं च सुहं पिसण्णो अहं देवीए " विअंभंत चारु-तारुण्ण सण्णाह सुहअ णव भूसण-वहू- कवोल पालीकोमलेहिं तंबोलेहिं हारीद - पक्ख-हरिअ - णिम्मलेहिं पोफलेहिं मणहर-वाएहिं पसुवइ जडा-चंद - खंड - धवलेहिं कप्पूर - सअलेहिं च " संभाविओ । 51 राजा - किं भण्णइ संभावणा णिवणत्तणं देवीए । IV) विदूषकः - ( सेर्घ्यम् ) " किं एव्वं भणसि । किं णारदे संपत्ते महोण"हिसी ण बहु मण्णइ । किं वसिट्टे पविट्ठे महुमह महिला ण सिलाहेइ । किं अरविंद-मंदिरे अब्भागए चंद- सेहर - सुंदरी णाहिणंदेश | 1 57 राजा - जुत्तं एव्व । तदो तदो । VI). विदूषकः- दो ताए अन्भुद कण्णआए चंदिआ धवलं मंद - हसिअ- चंदण चच्चि दाऊण णीसंदंत- बहुमाण-मअरंद-सोत्तेहिं णेत्तेहिं कंदोट्ट-मालिआ - मंडणं लंभिओ । - 1 आदिट्ठा, but rh मए दिट्ठाओ. 2 K सण. 3 K फोफलेही. 4 x वाही, but rh 'वाहिं उवाएा पसु 5 K उवलेहिं. 6 K मिहिसी. 7 K णी सन्तबहु. तपे बालातपलक्ष्मीरिव समासीना सा अद्भुतकन्यका, तयोस्ताम्बूलदानं कुर्वन्त्यो चन्दनकाचन्द्रिके मया दृष्टाः । I ) ततस्ततः । II) ततो दूरादेव मां दृष्ट्वा चकोरक आगच्छतीति देव्या काञ्चनासनमुपानीतम् । तस्मिंश्च सुखं निषण्णः अहं देव्या विजृम्भमाणचारुतारुण्यसंनाह सुभगनवभूषणवधूकपोलपालि कोमलैः ताम्बूलैः हारीतपक्षहरित निर्मलैः पूगफेलैः मनोहरपाकैः पशुपतिजटाचन्द्रखण्ड धवलैः कर्पूरशकलैश्च संभावितः । III) किं भण्यते संभावना निपुणत्वं देव्याः । IV) किमेवं भणसि । किं नारदे संप्राप्ते मघवन्महिषी न बहु मन्यते । किं वसिष्ठे प्रविष्टे मधुमैथमहिला नश्लाघते । किमरविन्दमन्दिरे अभ्यागते चन्द्रशेखरसुन्दरी नाभिनन्दति । V ) युक्तमेव । ततस्ततः । VI ) ततस्तया अद्भुतकन्यकया चन्द्रिकाधवलां मन्दहसितचन्दनचर्चिकां दत्त्वा निष्यन्दमानबहुमान १ Komits] पूगफलैः and 'चन्द्रखण्ड' which are given by M. २ M मघोनो महिषी. ३ M माधव for मधुमथ ४ चाद्भुत for अद्भुत'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy