SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ अथ ग्रन्थस्यानुवादकाः प्रशस्तिः सर्वशान्तिविधातारं नत्वा शान्तिजिनेश्वरम् । शान्तिसागरमाचार्य वन्दे भक्त्या पुनः पुनः॥१॥ श्रीकुन्दकुन्दसूरीणामन्वये शरदाभिषे। गच्छे गणे बलात्कारे संततिस्रङ्मणिस्त्वयम् ॥२॥ श्रीशान्तिसागरस्यास्य पदें श्रीवीरसागरः । अलंचकार तच्छिष्या ज्ञानमत्यायिकाभवम् ॥३॥ पूर्णचारित्रकामाहं मूलाचारं व्यलोकयम्।। श्रीकुन्दकुन्ददेवानां कृतिरेवेति श्रद्धया ॥४॥ सिद्धान्तचक्रवर्तिश्री-वसुनन्दिकृतामपि । व्याख्या तात्पर्यवृत्याख्यामन्यसन्ती मुहुर्मुहुः ॥५॥ मुक्तिप्रासादसोपानसुदृक्चारित्र-लब्धये । मयानूखत प्रन्योयं स्वशुद्ध्यै मातृभाषया ॥६॥ कुरुजांगलदेशेऽस्मिन् सुक्षेत्रे हस्तिनापुरे । विक्शून्यपंचयुग्मांके वीराब्वे विश्रुते भुवि ॥७॥ अक्षयाल्यतृतीयां वैशाखे बुधवासरे। जिनदेवालये ह्ययेषोऽनुवादः पूर्णतामगात् ।।८॥ अल्पज्ञानात्प्रमावाद्वा स्खलनं यवजायत। श्रुतज्ञाः शोधयन्त्वेतत् क्वायं ग्रन्थः क्व मे मतिः ॥६॥ यावत् श्रीजनधर्मोऽयं विद्यते पृथिवीतले । तावस्थेयावयं प्रन्यो मूलाचारोऽस्तु मे श्रिये ॥१०॥ इति Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001839
Book TitleMulachar Uttarardha
Original Sutra AuthorVattkeracharya
AuthorGyanmati Mataji
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages456
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Ethics, Religion, & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy