SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २६२ ] यथा समुद्रः पूर्णिमायाः शशिसंयोगे नोर्ध्वतामुपयाति तथा विश्वानन्ददायक श्रीसंभवनाथप्रभोः संयोगेन श्री सङ्घोऽपि धर्मधनधान्यादिभिः समार्थ्यात् । श्रीसङ्घे दीक्षोद्यापनप्रभु भक्तिमहोत्सवादिधर्मानुष्ठानानि विशेषरूपेणाऽऽरण्यानि । एकदा महावातेन जिनालयस्य ध्वजदण्डस्त्रुटितः । ततो नूतनध्वजदण्डः निर्मापितः । तस्य द्वयोथ जिनबिम्बयोः प्रतिष्ठा एकत्रिंशदधिकविंशतितमवैक्रमीयवर्षे (२०३१) परमपुज्य शासनप्रभावकाचार्यदेव श्रीमद विजय राजेन्द्रसूरीश्वराणां निश्रायां कारिता । तदनन्तरं जिनमन्दिरं विचित्रका कलाकृत्यामण्डितस्तया च जिनालयं देवविमान सदृशमुपशोभते । सम्पूर्णशिखरस्य च जीर्णोद्धारः कृतः । शिखरं विशिष्टे पाषाणेन समलङ्कृतम्, तत्र च चतुर्णा मङ्गलमूर्तीनां प्रतिष्ठाऽष्टादशाभिषेकश्च समहोत्सवमस्माकं ( आचार्य गुणरत्नसूरीश्वरादीनाम् ) निश्रायां षट्चत्वारिंशदधिकविंशतिवैक्रमाब्दे ( २०४६ ) वैशाखशुक्लापञ्चम्यां तिथौ कृता । सद्धर्मसुवासित पुरणनगरे निम्नलिखिताः साधू साध्ध्यश्च दीक्षिताः सन्ति । गुरोर्नाम अभिधानम् प. पू. उदयरत्नविजयः ११ प. पू. रत्नरेखाश्रीजी प. पू. विवेकप्रभाश्रीजी " " 19 19 19 " " " 本步 मा. सा. संयमरत्न विजयः मा. सा. 72 म. सा. म. सा. सूरप्रभाश्रीजी म. सा. म. सा. सच्चपूर्णाश्रीजी सौम्यपूर्णाश्रीजी स. सा. कीर्तिरेखाश्रीजी म. सा. गुणज्ञरेखाश्रीजी म. सा. हेमरेखाश्रीजी म. सा. लावण्यरेखाश्रीजी म. सा. नयन रेखाश्रीजी म. सा. नीर्मलशीलाश्रीजी म. सा. तवरसाश्रीजी म. मा. Jain Education International प. पू. आ. नित्यानन्दसूरीश्वराः प. पू. आ. गुणरत्न सूरीश्वराः 11 99 "" " " " "" " 15 " "" 99 For Private & Personal Use Only रंजनश्रीजी म. सा. त्रिलोचनाश्रीजी म. सा, विवेकप्रभाश्रीजी म. सा. कीर्तिपूर्णाश्रीजी म. सा. म. सा. गुणपूर्णाश्रीजी पुण्यरेखाश्रीजी म. सा. 15 99 " मदनरेखाश्रीजी म. सा. नयन रेखाश्रीजी म. सा. तच्चदर्शिताश्रीजी म. सा. 躯 www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy