________________
नपुंसकवेदोपशमना ] चारित्रमो.नोयोपशमनाधिकारः
[ १८१ ___उक्तश्च कर्मप्रकृनिचों नस्स णपुंसगवेयम्स उवसामणपढमसमयपभिनि जस्स व तस्स व कम्मस्सोदोरणा योग उदओ असंखेजगुणो, उवसामिजमाणणपुसगवेगरस पदेसरगं असंखेनगुणं नपुंसगवेयम्स अन्नपगति संकामिज्जमाणगं पदेसरगं असंखेज गुणं एवं समदे समदे असंखेजगुणं भणियां जाव दुचरिम समउत्ति । नरिमसमए उवसमिजमाणं सकामिजमाणगातो असंखेजगुणं । जाव न. पुसगवेय उवसागणाए चरिम समत्तो।" इति । कषायप्राभतचूणौँ नपुंसक वेदोपशमनारम्भप्रथम मम यात्प्रभन्युदीग्णागतं दलिक सर्वस्तोकम् . ततोऽसंख्येयगुणदलमुदये भवति, ततोऽ. प्यमंख्येयगुणं दलिक परप्रकृतो सक्रपयति, ततोऽप्युपशम्यमानं दलिकमसंख्यातगुणम् , एवं तावद्वक्तव्यम, यावन्न पुसकावेदापशमनायाश्चम्मममयः, न तु कर्मप्रकृतिचूणायादिवच्चरमसमय एव सङ्कम्प माणदलिकत उपशम्यमानदलमसंख्येय गुणं भवतीयुक्तम् तथा च तद्ग्रन्थः अंतरा. दो पढमसमयकदादो पाए णास पवेदस्स * आउत्तकरण उवसमगो सेसाणं कम्माण ण किंचि उवस मेदि । जं पढमसमए पदेसग्गमुषसमदितं योवं। जं बिदियसमये उघसामेदि नमसंवेजगुणं एवमसंग्वेजगुणणाए सेढीये उवसामेदि जाव उवसंतं । णवु सयवेदस्स पढमसमय उपसामगस्स जस्स वा तरस वा कम्मस्स पदेसगास उदीरणा थोवा उदयों असंखेजगुणो णवु सयवेदस्स पदेसग्गमऽण्णपयडि सकामिज माणयमसंबंजगुणं उपसामिजमाणयमसंखेजगुणं । एवं जाव चरिमसमय उवसतेत्ति " इति ।
नपुसकदेदोपशमनारम्भसमयेऽमि वः स्थितिबन्धो सघातो स्थितिघातश्चाऽऽरम्यन्ते । महस्रं षु स्थितिबन्धेषु स्थितिघातेषु वा गतेषु नपुमकवेदः सर्वथोपमितो भवति । यथा धूलिः
धवलायां लब्धिसारे चाऽनेनैव प्रकारेण नपुसकवेदोपशमना उक्ता, नपुसकवेदोपशमकस्य प्रथमसमये विवक्षितस्योदयप्राप्तस्य पुवेदस्योदोरणाद्रव्यमिदं तत्कालाऽपकृष्टस्य पल्यसंख्यातकभागेन भक्तस्य बहुभागमुपरितनस्थिती दत्वा तदेक भागं पुन: पल्याऽसंख्यातमागेन खण्ड यित्वा बहुभागं गुणश्रेण्या निक्षिप्य तदेकभागस्यैवोदयनिक्षेपात् । तस्मादुदोरणाद्रव्यात्तदात्वे पुवेदस्यैवोदयमानं द्रव्यमसंख्यातगुणः सगुणश्रेण्यां प्राग्निभिप्तपल्पामख्य तब हुभागमात्रत्वात् । तस्मादुदयद्रव्यान्नपुंसकवेदस्य सङ्क्रमणद्रव्यमसंख्या. तगुरणम् स " तद्भागहारादसंख्य तगुणहीनेन गुणसङक्रम भागहारेण खण्डितकमगमात्रत्वात्तदात्वे नपुंसक स्योपशमनाफालितद्रव्यं संख्यात गुणं, स तद्भागहारात्संख्यातगुणहीनेन भागहारेण खण्डितकभागमात्रत्वादेवं द्वितीयादिसम षु चरमपर्यन्तेषूदोरणाद्रव्यचतुष्टाऽल्पबहुत्वं नेतव्यम् (लब्धिसार २५७) * किमाउत्तकरणं नाप ? माउत्तकरणमुज्जत्तकरण पारंभकरणादि एयट्ठो तात्पर्येण नपुंसकवेदमितः प्रभवत्युपशमतीत्यर्थः ( जयधवला)।
धवलायां लब्धिसारे चाऽन्तरकणे कृते मोहनीयस्य स्थितिघातरसघातो न भवतश्शेषकर्मणां तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org