SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उपशमनाकरणम् ] मुरणश्रेणिचरम निक्षेपः गुणश्रेणिनिक्षेपः स च गलितावशेष: यन्त्रकम् - २ पूर्वकरण प्रथमसमये द्वितीयसमये चोदयवतीनां प्रकृतीनां गुरणश्रेणिः ****.. Jain Education International .8000000000 0000000 D000 • १००० .१०० •१० 00 For Private & Personal Use Only 000 0000 ०० ००००० ० ०० 00 ००० ००००००० ००००००० ००० ०० ०००० ००० ००० ००० ००० ०० ००० O ० 00 oo oc द्वितीयसमये गुणश्रेणिनिक्षेपः प्रथम समये गुणश्रेणिनिक्षेपः सङ्क ेत विवरणम् (1) 000 • एभिः शून्य गणितः प्राग् निषेकरचना सूचिता । (2) एतैबिन्दुभिरपूर्वकरणे गुसाश्रेण्यां दीयमानं दलं सूचितम् । (3) दशसख्या 16 अत्राऽसंख्येयत्वेन कल्पिता, तेन गुरणश्रेण्यांमुत्तरोत्तरनिषेके दशगुणं दलं दीयते, वस्तुतस्त्वसख्येयगुणं दलं दीयते । गुणश्रेणिचरम निषेकतोऽसंख्येयगुणहीनं दलं तदुपरितने निषेके प्रक्षिपति, ततः सर्वत्र विशेषहीन क्रमेण तावत् प्रक्षिपति यावदत्थापनाऽप्राप्ता भवति । oo oo [ 43 अन्तरकरणम् अनिवृत्तिकरणम् श्चपूर्वकरणम् Pjkaj kablkáb www.jainelibrary.org
SR No.001832
Book TitleKarmaprakrutigatmaupashamanakaranam
Original Sutra AuthorShivsharmsuri
AuthorGunratnasuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages332
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy