SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २०१५ -२८२१] इमं णिग्गताण भण्णति खर- फरुस - णिट्टराई, अह सो भणितुं श्रभाणियव्वाईं । णिग्गमण कलुसहियए, सगणे अट्ठा परगणे य ॥ २८१७॥ दशम उद्देशकः "खर - फरुस - निठुराई" ति अस्य व्याख्या - उच्चसर - सरोसुत्तं, हिंसयं मम्मवयणं खरं तं तु । अक्कोस-निरुवया रुत्तमसन्भं णिट्ठरं होति || २८१८ ॥ उच्चेण महंतेण सरेण जं सरोसं उक्तं तं खरं । जं पुण हिंसगं मम्मघट्टणं च तं फरुसं । जगारादियं कोसवयणं । ककार डकारादियं च णिरुवयारं । श्रसभाजोग्गं प्रसभं जहा कोलिकः । एरिसं णिट्ठुरं होइ । रिसाणि प्राणियन्त्राणि ॥२०१८ || भणिम्रो कालुसहियप्रो, णिग्गतो सगच्छातो सो । सगणे घट्ट फडुया, परगणियव्वया वि श्रट्ठफड्डया । जे परगणियव्वा ते संभोइया श्रट्ट, असंभोइएस वि अट्ठ, जे अण्णसंभोतिया ते उज्जयचरणा घोसण्णा । सो एतेसु गतो अद्धट्ठ अट्टमासा, मासा दो होंति असु पयारो । वासासु असंचरणं, न चेत्र इयरे वि पेसंति ।। २८१६ ॥ सगणिन्वसु भट्ट फडएसु पक्खे पक्खे संवरंतस्स भद्ध मासा भवंति परगणच्चिएसु फडुएसु भट्ठ मासा, एते सव्वे विट्ठमासा । अट्ठसु उदुखद्धिएसु मःसेसु भिक्खुणं विहारो भवति तेण श्रट्ठगहणं कथं । वासासु चउसु मासेसु तस्य अधिकरणपाहुस्स संचरणं णत्थि - वासाकालो त्ति काउं । "इश्ररे वि" त्तिजम्मि फड्डए सो संकमति तेवि तं पण्णवेत्ता वर्षाकाल - इति कृत्वा न प्रेषयति । जतो प्रागतो तत्थ जे तस्स गणे श्रट्ठफड्डगा तेसु संकमंतस्स तेहि श्रसज्झाय भिक्ख भत्तट्टणापडिक्कमणवेलासु सो सारेतव्वो, उवसमति त्ति । जति ण सारेति तो मासगुरु पच्छितं, तस्स पुण भणुवसमंतस्स दिवसे दिवसे पंच रातिंदिया छेदो भवति ॥२८१६ ॥ सगणम्मि पंचराईदियाई दस परगणे मणुण्णेसु । सुहोंति पर - वीसा तु गयस्स असणे ||२८२० || જર परगणे संभोतिए संकेतस्स दसराइदियो छेदो, प्रणसंभोतिएसु पण्णरसराइदियो छेदो । श्रोसणेसु वीसराइदिम्रो छेदो एवं भिक्खुस्स भणियं ॥२८२०॥ इमं उवज्झायरियाणं - एमेव उवज्झाए, दसदिवसादी तु भिण्णमासंतो । पण्णरसादी उगणी, चउसु वि ठाणेसु मासंते ॥ २८२१॥ Jain Education International - एवं उवज्झायस्स वि णवरं दसराइदियो छेदो आदि, भिण्णमासो खेतो अंते । गुरुस्स प्राय. रियस्स तस्स चउसु ठाणेसु सगण- परगण-संभोइय परगण-मण्णसंभोतिष प्रोसण्णेसु य पण्णरसरातिदियो छेदोभादी, मासिश्रो छेदो अंते ।। २८२१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy