SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा २५६५-२५७५] नवम उद्देशक: मंगलबुद्धीए पवत्ताण अधिकरणं, अमंगलवुद्वीए णियत्तणे अधिकरणदोसा, वोच्छेदादिया य, जह से थिररज्जं विजयो वा जातो पुणो पुणो मंगलिएसु प्रत्येसु साहवो तत्थ ठविज्जति अधिकरणं च। अथिरे पराजए वा वोच्छेदं पडिसेहं वा, गिन्धिसयादि करेज्ज। अहवा दठ्ठण य रायडिं, परीसह-पराजिओऽत्थ कोई तु । आसंसं वा कुज्जा, पडिगमणाईणि व पयाणि ॥२५६६॥ पूर्ववत् । बितियपदमणप्पज्झे, अभिचारऽरिकोविते व अप्पज्झे । जाणते वा वि पुणो, अणुण्णवणादीहिं कज्जेहिं ॥२५७०॥ काए विधीए अणुणवितव्यो ? किं पुवि पच्छा माझे अणुण्णवेयव्यो ? उच्यते - गाउणमणुण्णवणा, पुचि पच्छा अमंगलमवण्णा । उपभोगपुच्छिऊणं, न णाए मज्झे अणुण्णवणे ॥२५७१।। ओहादीयाभोगिणि, णिमित्तविसएण वा वि णाऊणं । भद्दे पुन्वाणुण्णा, पंतमणाए ‘य मज्झम्मि ॥२५७२॥ अोहिमादिणा णाणविसेसेण प्राभोगिणिविज्जाए वा अवितहनिमित्त वा उवउज्जिऊण, पप्पणो असति अण्णं वा पुच्छिणं थिरंति रज्ज णाऊणं अणुणवणा पुट्विं भवति । अथिरं वा रज्जं णाऊण पुस्विं अणुणाविज्जतो अमंगलबुद्धी वा से उप्पज्जति, पच्छा अवज्ञाबुद्धी उप्पज्जति, अोहिमादिणाणाभावे वा मज्झे आणण्णवेति ॥२५७२॥ अणुण्णविते दोसा, पच्छा वा अप्पियं अवण्णो वा । पंते पुत्वममंगल, णिच्छुभण पोस पत्थारो ॥२५७३॥ .. मम रज्जाभिसेए अट्ठारस पगतीनो सन्चपासंडा य अग्धे घेत्तूमागया इमे सेयभिक्खुणो णागता तं एते अपयद्धा प्रलोकना। अहवा - अहमेतेसि अप्पिो , गिन्त्रिसयादी करेज्ज, पच्छा वि अवज्ञादोषा भवंति, पुवं अमंगलदोसो, तम्हा ते अणुष्णवेयवा ।।२५७३॥ आभोएत्ताण विद्, पुल्विं पच्छा णिमित्तविसएण। राया किं देमि त्ति य, जं दिण्णं पुश्वरादीहिं ।।२५७४॥ धम्मलाभेत्ता भणति - प्रणुजाणह पाउरगं, ताहे जइ जाणति पाउग्गं, मद्दगो वा ताहे भगाति - जाव प्रगुणायं । अयाणगो राया भणति - किं देमि ? ताहे साहवो भणंति - जं दिणं पुञ्च - रातीहिं ।। २५७४।। 'जाणतो अणुजाणति, अजाणतो भणति तेहि किं दिणं । पाउग्गं ति य वुत्ते, किं पाउग्गं इमं सुणतु ॥२५७५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy