SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ भाष्यगावा २५३४-२५४३ ] नवम उद्देशक: ४३ मद्दा भणति - किं प्रज्जो ! प्रतिगता? पंता चारिय चोर त्ति काउं पंतावणगेण्हणादी करेज । बितियपदे मसिवादियं पणगपरिहाणीए जइउं जाहे चउगुरु पत्तो ताहे गेण्हेज्ज ॥२५३८॥ जे भिक्खू रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं अइगच्छमाणाण वा णिग्गच्छमाणाण वा पयमवि चक्खुदंसणपडियाए अभिसंधारेंति, अभिसंधारेंतं वा सातिज्जति ॥सू०॥८॥ मतियानं प्रवेशः, बहिनिर्गमो निर्माण, चक्षुदंसणाण दटुं प्रतिज्ञा।। अधवा - चक्षुषा दर्शयामीति प्रतिज्ञा, एगपदं पि गच्छति तस्स प्राणादिया दोसा । जे मिक्खू रातीपं, णिग्गच्छंताण अहव निताणं । चक्खुपडियाए पदमवि, अभिधारे आणमादीणि ॥२५३६।। अतिति प्रविशंति, एकमवि पदं अभिधारेतो प्राणादिदोसे पावति ॥२५३६।। संकप्पुट्ठियपदभिंदणे य दिद्वेसु चेव सोही तु । लहुओ गुरुगो मासो, चउरो लहुगा य गुरुगा य ॥२५४०॥ मणउट्ठियपदभेदे, य दंसणे मासमादि चतुगुरुगा। गुरुश्री लहुगा गुरुगा, दंसणवज्जेसु य पदेसु ॥२५४१॥ . पडिपोग्गले अपडिपोग्गले य गमणं नियत्तणं वा वि । विजए पराजए वा, पडिसेहं वा वि वोच्छेदं ॥२५४२॥ "रायाणं पासामि" ति मणसा चिंतेति मासलहुँ, उहिते मासगुरु, पदभेदे च उलहुं, दिद्वे च उगुरु । । अहवा- बितियादेसेण - मणसा चितेति मासगुरु, उट्ठिते चउलहुं, पदभेदे चउगुरु, एगपदभेदे वि चउगुरुगा किमंग पुण दिह्र । माणादि विराहणा भद्दपंता दोसा य ।। - जो मद्दत्तो सो पडिपोग्गले त्ति- साधुश्वा ध्रुवा सिद्धिः अच्छिउकामो वि गच्छ ताहे अधिकरणं भवति, जं च सो जुज्झाति-करेस्सति, जति से जयो ताहे णिच्चमेव संजए पुरतो काउं गच्छति । "मपडिपोग्गले" ति- इमेहि लुत्तसिरेहिं वि दिहिं कतो मे सिद्धि, गंतुकामो वि णियत्तेति । मह कहं वि गतो पराजिमो ताहे पच्चागतो पदूसति, पउहो य ज काहिति भत्तोवकरणपव्ययंताण य पडिसेहं करेज्ज, उवकरणवोच्छेदं वा करेज्ज । अपहरतीत्यर्थः ॥२५४२॥ अहवा - इमे दोसा हवेज - दठ्ठण य रायडिं, परीसहपराजितोऽत्थ कोती तु । आसंसं वा कुज्जा, पडिगमणादीणि वा पदानि ॥२५४३।। प्रासंसा णिदाणं कुज्जा। अहवा - तस्समीवे प्रलंकियविभूसियाओ इत्थीमो दटुं पडिगमणं - अण्णतित्थिणी सिद्धपुत्ति संजती वा पडिसेवति, हत्थकम्म वा करेति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy