SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २५२३-२५३३ । नवम उद्देशकः कंतार- णिग्गताणं, दुब्भिक्खे दमग वरिसवद्दलिया । पाहुणग अतिहियाए, सिया य आरोग्गसालितरं ।। २५२८ || दोवारिया दारपाला । बलं चउन्विहं पाइक्कबलं आसबलं हत्त्थिबलं रहबलं । एतेसि कयवित्तीण वाकयवित्तीण वा णावालग्गाण वा जं रायकुलातो पेट्टगादि भत्तं णिग्गच्छति । कंताराते प्रडविणिग्गयाणं भुक्खत्ताणं जं दुब्भिक्खे राया देति तं दुब्भिक्खभत्तं, दमगा रंका सि भत्तं दमगमत्तं, सत्ताहवले पडते भत्तं करेति राया अपुव्वाणं वा प्रविधीण भत्तं करेति राया । अहवा - रण्णो को हि पाहुणगो आगतो तस्स भत्तं प्रादेसभत्तं, श्रारोग्यसालाए वा "इतरमि" ति - विणावि आरोग्यसालाए जं गिलाणस्स दिज्जति तं गिलाण भत्तं ॥२५२८ ॥ भदो तणिस्साए, तो घेप्पंत दठुणं भणति । " तो घरे न इच्छह, इह गहणं दुट्ठधम्म ति ॥ २५२६ ॥ भत्तो वहिवोच्छेयं णिव्विसिम चरित - जीवभेदं वा । एगमणेगपदोसे, कुज्जा पत्थारमादीणि ॥२५३० ॥ तेसु गिते, तीसे परिसाए एवमुप्पज्जे | को जाति किं एते, साहू घेत्तुं न इच्छति || २५३१ ॥ दुविहे गेलण्णम्मी, णिमंतणा दव्वदुल्लभे सिवे । श्रीमोयरियपदोसे, भए व गहणं श्रणुष्णातं || २५३२॥ पूर्ववत् । जे भिक्खु रण्णो खत्तियाणं मुदियाणं मुद्धाभिसित्ताणं इमाईं छद्दोसाययणाई जाणि पुच्छय गवेसिय परं चउराय - पंचराया गाहावति कुलं पिंडवायपडियाए निक्खमति वा पविसति वा निक्खमंतं वा पवितं वा सातज्जति, तं जहा -- कोड्डागार - सालाणि वा भंडागार - सालाणि वा पाण-सालाणि वा खीर-सालाणि वा गंज- सालाणि वा महास- सालाणि वा ॥ सू०||७|| ४५५ "इमे" त्ति प्रत्यक्षीभावे, षडिति संख्या, दोसाणं प्राययणं ठाणं मिलए त्ति, अविज्ञाय भिक्षायै प्रविशति, चतुरात्रात् परत. प्रादेशेन वा पंचरात्रात् परतः ङ्का, सपरिखेवातो तो पविसति, अंतातो वा बाहिरियं णिग्गच्छति, धण्णभायणं कोट्ठागारो, "भांडागारो” – हिरण्ण-सुवण्णभायणं, जत्थ उदगादि पाणं सा पाणसाला भण्गति, खीरघरं खीरसाला, जत्थ वण्णं दभिज्जति सा गंजसाला, उवक्खडणसाला महाणसो, पुदि पुच्छा, अपुवे गवेराणा, अपुच्छंतस्स का इमा णिज्जुत्ती - छोसायतणे पुण, रण्णो चउराय - पंचरायं, परेण Jain Education International विजाणिऊण जे भिक्खू । पविसाणमादीणि ॥ २५३३ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy