SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ माध्यगाथा २५१३-२५२२ ] इमे परट्ठाणे - प्रयाणंतो । बहिया व होंति दोसा, केरिसिया कहण - गिण्हणादीया | गव्वो बाउसियत्तं, सिंगाराणं च संभरणं ।। २५१६ ।। उज्जाणादिठिया कोइ माधू कोउगेण गच्छेज्ञ, ते चैव पुव्ववणिया दोसा, सिंगारकहाकहने वा गण्हणादिया दोसा, अंतेपुरे धम्मरहण गव्वं गच्छेज्ज, प्रोरालसरीरो वा गव्यं करेज्ज, अंतेपुरे पवेसे उन्मातितोऽम्हि हत्थपादादिरूप्पं करेंते बाउसदोसा भवति, सिंगारे य सोउं पुत्र्वरयकीलिते सरेज्ज । नवम उद्देशकः ॥२५२१।। अहवा - ताम्रो दठ्ठे अप्पणी पुसिंगारे संभरेज्ज, पच्छा पडिगमणादि दोसा हवेज्ज || २५६६ ॥ चितिपदमणाभोगा, वसहि-परिकखेव सेज्ज - संथारे । हयमाई दुहाणं, आवतमाणाण कज्जे व || २५२०|| श्रणाभोगेण पविट्ठो । अहवा - अंतेपुरं परट्ठागत्यं साधुना ण णातं " एयाश्रो अंतेपुरियो" ति पुञ्वाभासेण पविट्टो ग्रहवा - साहू उज्जाणादिसु ठिता, रायतेउरं च सव्वम्रो समंता आगतो परिवेदिय ठियं, प्रणवसहि-मभावे यतं वसह अंतेपुरं मज्भेग अतिति णिति वा । अहवा- संथारगरस पञ्चपण हेउं पविट्ठो । ग्रहवा – सीह-वग्घ-महिसादियाण दृट्ठाण पडिणीयम्स वा भया रायंतेपुरं पविसेज्ज । अण्णतो णत्थि णी मरणोवातो, "कज्जे" ति कुल-गण-संघक जेसु वा पविसेज्ज, तत्थ देवी ददुवा, सारायाणं उपणेति । २५२०।। ४५३ जे भिक्खू रायपुरियं वदेज्जा - “उसो रायंतेपुरिए ! णो खलु म्हं कप्पति रायंतेपुरं णिक्खिमित्तए वा पविसित्तए वा इमम्हं तुमं पडिग्ग्रहणं गहाय रायंतेपुरात्र असणं वा पाणं वा खाइमं वा साइमं वा अभिह आड दलयाहि" जो तं एवं वदति देवा सातिज्जति । मू०||४|| नोरिय निष्क्रम्य, गृहीत्वा श्राहत्य मम ददातीत्यर्थः । इमे दोसा - जे भिक्खू जाहि, अंतेउरियं ण कप्पते मज्भं । अंतेउरमतिगंं, आहारपिंडं इहाणादी || २५२१ ॥ तेपुरवासिणी अंतेपुरिया रष्णो मारिया इत्यर्थः । इहेब बाहि ठियस्स मम ग्रहाराति म नय गमणादि पडिलेहा, इंडियकोवे हिरण्णसच्चित्ते । अभियोग-विसे हरणं, भिदे विरोधे य लेवकडे ।। २५२२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy