SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ पाठ्यगाथा २५०१-२५१२] . नवम उद्देशक: ४५१ "पण मइत्थिय" त्ति अस्य व्याख्या - अलभंता पवियारं, इत्थि णपुंसा बला पि गेण्हति । आयरियकुल-गणे वा, संधे व करेज्ज पत्थारं ॥२५०८।। इन्थि - गपुमा तत्थ णिरुडेदिया विरहितोगासे बला वि साहू गेण्हेज, जति पडिसेवति चरित्तविरहमाग्रह तीए भणितो णेच्छति ताहे सा कूवेज - एस मे समणो बला मेण्हति, तस्स पंतावण! दिया दोसा। एब ग्राय - पर - उभयसमुत्था य दोसा भवंति । ग्रहवा - रुट्टो राया पायरिय - कुल - गण - संघ पत्यारं करेज ॥२५०८॥ अण्णे वि होंति दोसा, आइण्णे गुम्मरयणमादीया । तण्णीसाए पवेसो, तिरिक्ख-मणुया भवे दुट्ठा ॥२५०६॥ रयणादि - ग्राइण्णे गुम्मिय तिढाणइल्ला अइभूमि पविट्ठो तेहिं घेप्पइ हम्मति वा, तणीसाए वा अवहर गट्टा अण्णो पविसति, वागरादि वा तिरिया दुवा तेहि उवद्दविजंति, प्रणारियपुरिसा वा दुट्ठा वा हणिज ।।२५०६।। "२प्राइण्णे" त्ति अस्य व्याख्या - आइण्णे रयणाई, गेण्हेज्ज सयं परो व तण्णीसा । गोमिय-गहणा हणणा, रण्णा य णिवेदिते जे तु ॥२५१०॥ रणो वावाप्रो, रष्णो वा उवण्णीए ( उवणीता ) जं राय पंतावणाइ करिस्सति ॥२५१०।। चारिय-चोराभिमरा, कामी पविसंति तत्थ तण्णीसा । वाणर-तरच्छ-वग्धा, मिच्छादि-णरा व धातेज्जा ॥२५११॥ एते साधुगिस्साए पविसेज । जति वि साहुस्स पवेसो अणुणातो तहा वि मेच्छमणुया अयाणता घाएज ॥२५११॥ भवे कारणं - दुविधे गेलण्णम्मि य, णिमंतणा दव्वदुल्लमे असिवे । अोमोयरियपदोसे, भए य गहणं अणुण्णातं ॥२५१२।। प्रागाढं प्रणागाढं च । अणागाढे तिखुत्तो मग्गिऊण जति ण लब्भति ताहे पणगपरिहाणीए जाहे च उगुरु पतो ताहे गेण्हति, प्रागाढे विप्पमेव गेण्हति । “भिक्खं गेण्हाहि" ति णिमंतिप्रो रण्या, भगाति – “जइ पुणो ण भणिहिसि तो गेण्हामो" णिबंधे वा गेहति । दव्वं वा किं चि दुल्लभं तित्तमहातित्तगादी, असिवे वा अण्णतो अलब्भमाणे राजकुलं वा असिवेण णो गहियं तत्थ गेहति । प्रोमे वा अण्णतो अलभते, अण्णम्मि वा असिवे, राया ण पदुटु, कुमारे वा, ताहे रणो घरातो अभिग्गच्छतो गेहति । बोहिग - मेच्छ - भए वा तत्थ ठितो गेहति । एवमादिएहिं कारणेहि गहणं रायपिंडस्स अणुण्णातं ।।२५१२।। १ गा० २५०५ । २ गा० २५०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy