________________
भाष्य गाथा-२४२६ ।
अष्टम उद्देशकः
४३३
अण्णयरं वा अणारियं पिहुणं अस्समण-पाउग्गं कहं कहेति,
कहेंतं वा सातिजति ॥०॥८॥ जे भिक्ख गोण-सालंसि वा गोण-गिहंसि वा महा-कुलंसि महा-गिर्हसि वा एगो
एगाए इत्थीए सद्धि विहारं वा करेइ, सज्झायं वा करेइ, असणं वा पाणं वा खाइमं वा साइमं वा आहारति, उच्चारं वा पासवणं वा परिवेति, अन्नयरं वा अणारियं पिहुणं अस्समण-पाउग्गं कहं कहेइ,
कहेंतं वा सातिज्जति ।। ०।६।। उज्जाणं जत्थ लोगो उजाणियाए वच्चति. जं वा ईसि गर स्स उवकंठं ठियं तं उज्जाणं ।
रायादियाण णिग्गमणट्ठाणं णिउजाणिया, गगरपिगमे जं ठियं तं णिज्जाणं एतेसु चेव गिहा वया उजाण -णिज्जाणगिहा।
नगरे पागारो तस्सेव देसे पट्टालगो। पागा रस्स प्रहो अड्डहत्यो रहमग्गो चरिया। बलाणगं दारं, दो बलाणगा पागारपडिबद्ध। । ताण अंतरं गोपुरं । जेण जणो दगस्स वच्चति सो दग-पहो दग-वाहो दग-मग्गो दग-भासं दग-जीरं । सुण्णं गिह सुण्णागारं । देसे पडियसडियं भिगा गारं । अधो विसालं उवरुवार संवटितं कूडागारं । धनागारं कोटामारं। दम्भादित गट्ठाणं अधोपगासं तणसाला । सालिमादि-तुसट्टाणं तुस-साला, मुग्गमादियाण तुमा । गोकरीसो गोमयं, गोणादि जत्य चिटुंति सा गोसाला, गिहं च । जुगादि जणाण प्रकुड्डा साला सकुड्ड गिहं । प्रस्सादिया वाहणा, ताणं साला गिहं वा । विक्केयं भंड जत्थ छूई चिट्ठति सा साला गिहं वा । पासंडिणो परियागा, तेसि पावसहो साला गिह वा । छुहादिया जत्थ कम्मविज्जति सा कम्मतसाला गिहं वा । मह पाहन्ने बहुत्ते वा, महंतं गिहं महागिहं, बहुमु वा उच्चारएमु महागिहं । महाकुलं पि इन्भकुलादी पाहणणे बहुजण प्राइणं बहुत्ते । इमा सुत्तसंगहगाहा -
उज्जाणऽट्टाल दगे, सुण्णा कूडा व तुम भुसे गोमे ।
गोणा जाणा पणिगा, परियाग महाकुले सेवं ।।२४२६॥ एवं जहा पडममुत्ते । एवं एतेसु उस्सगाववातेण च उभंगसंभवो वत्तव्यो ।।२.४२६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org