SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणि के निशीथसूत्र [सूत्र ति ? तेण साहुणा दारवतिदाहातो प्रारम्भं जहा वासुदेवो य पयानो, जहा य कूरचारगभंजण कोसंबाराप : वेसो, जहा जरकुमारागमो, जह य जरकुमारेणं भल्लिगा हो य । एवं भल्लीघरुप्पत्ती सव्वा कहिया । ताहे सो भागवतो पदुटो चितेति-जइ एयं न भविस्सति तो एस समणो धाते पन्नो। तो गो विट्रो यऽगेण पादे भल्लीए विद्धो। ताहें मागंतूण तं साहुं खामेति भणति य मए एवं चिनियमासी तं खमेज्जासि । एवमःदी 'गिदुरा । एवमादि पुरिसाण वि ता | जु-जेति कहिउँ, किमु वा एगित्थियाणं ॥२३४३॥ अवि मायरं पि सद्धि, कथा तु एगागियस्स पडिसिद्धा । किं पुण अणारयादी, तरुणित्थीहिं सह गयस्स ॥२३४४॥ माइभगिणिमादीहिं अगमम्मित्थीहिं सद्धि एगाणिगरस धम्मकहा वि काउंण वट्टति । किं पुण माहि तरुणित्याहिं सद्धि । अण्णा वि अप्पसत्था, थीसु कधा किमु अणारिय असब्भा। चंकमण-ज्माय-भोयण, उच्चारेसुं तु सविसेसा ॥२३४।। अण्णा इति धम्मकधा, अक्सिटामो सवेरग्गा, सा वित्यीसु एगागिणियासु विरुद्धा, कि पुण प्रणारिया, अणारियाण जोग्गा प्रणारिया, सा य कामकहा, प्रसभा जोग्गा प्रसन्मा। अहवा - असम्भा जत्य उल्लविज्जति। चंकमणे सति विभम इंगितागारं दद्रु मोहन्भवो भवति, सज्झाए मणहरसद्देण, भोयणदाणग्गहणातो विसंभे, उच्चारे ऊरुगादि-छण्णंगदरिसणं ॥२३४५।। भयणपदाण चउण्हं, अण्णतरजुते उ संजते संते । जे भिक्खू विहरेज्जा, अहवा वि करेज्ज सज्झायं ॥२३४६॥ भयणादा - चउम्भंगो पुव्वुत्तो। असणादी वाऽऽहारे. उच्चारादि य आचरेज्जाहि । गिट्ठरमसाधुजुत्तं अण्णतरकथं च जो कहए ।।२३४७॥ सोाणा अणवत्थं, मिच्छत्त-विराधणं नहा दुविधं । पावति जम्हा तेणं, एए तु पदे विवज्जेज्जा.॥२३४८॥ दिह्र संका, भोइगादि, जम्हा एते दोसा तम्हा ण कप्पति विहाराटि काउं ॥२३४६।। कारणे पुण करेज्जा - वितियपदमणप्पज्झे, गेलण्णुसग्ग-रोहगऽद्धाणे । संभम-भय-वासासु य, खंतियमादी य णिक्खमणे ॥२३४६॥ प्रणप्पज्झो सो सव्वाणि विहारादीणि करेज ॥२३४६।। १ णिठुरा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy