SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २३३०-२३४०] सप्तम उद्देशक ४१३ आगारमिदिएणं, अण्णतराएण मातुगामस्स । जे भिक्खू कुज्जाही, सो पावति आणमादीणि ॥२३३।। अण्णतरेण इंदिएण इंदियाणि वा प्रागारे करेति सो प्राणादिदोसे पावति ॥२३३५॥ इत्थिअणुरत्तस्स पुरिसस्स इमे आगारा - काणच्छि रोमहरिसो, वेवहू सेओ वि दिमुहराओ। णीसासजुता य कथा, वियंभियं पुरिसआयारा ॥२३३६॥ काणच्छिं करेति । जस्स अणुरत्तो दर्छ रोमंचो भवति, हरिसो वा भवति । अहवा -- रोमाण हरिसो रोमहरिसो रोमंचेत्यर्थः, शरीरस्य ईषत् कंपो भवति। प्रस्वेदो भवति । दिट्ठीए मुहस्स रागो जायति । सनिश्वासं भाषते । पुनः पुनस्तत् कयां वा करोति," पुनः पुनः विजुभिका भवति । एते पुरिसागारा ॥२३३६।। जा पुरिसाणुरता इत्थी तस्सिमे आगारा - सकडक्खपेहणं वाल-सुंवणं कण-णासकंडुयणं । छण्णंगदंसणं घट्टणाणि उवगृहणं वाले ॥२३३७।' छणंगदंसणं ( छष्णंगणे य चट्टणा - ) । णीयल्लयदुच्चरिताणुकित्तणं तस्सुहीण य पसंसा । पायंगुटेण मही-बिलेहणं णिठ्ठभणपुव्वं ।।२३३८॥ जस्स अणुरत्ता तस्सग्गतो मप्पणो णिपल्लगाण दुच्चरियं वित्तेति । भूसण-विघट्टणाणि य, कुवियाणि सगव्वियाणि य गयाणि । इति इत्थी-आगारा, पुरिसायारा य जे भणिता ॥२३३६॥ एते प्रागारे करेंतो संघाडादिणा दिट्ठो भत्तसंकादि, गेम्हणादि दोसा य। बितियपदमणप्पज्झे अप्पज्झे वा वि दुविध तेइच्छे । अभियोग असिव दुभिक्खमादिसू जा जहिं जतणा ॥२३४०॥ ।। इति विसेस-णिसीहचुण्णीए सत्तमो उद्देशो समत्तो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy