SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ३१४ सभाष्य-चूर्णिके निशीथसूत्रे [सूत्र ७७ मलिणो रयगुडितो, अचवखुस्सो वा अणिद्वच्छवी वा अफुडियहत्थपादो इत्यीणं अकामणिजो पाठप. मजणाती करेति, वरं इत्थीणं कमणिजो भविस्सामी ति, चउगुरु माणादिया य दोसा । पादे पमज्जणादी, सीसदुवारादि जो गमो ततिए । मेहुण्ण-परिणाए, छठ्ठद्देसम्मि सो चेव ॥२२८१॥ बितियपदमणप्पज्झे, अप्पज्झ वा वि दुविध तेइच्छे । अभियोग असति दुभिक्खमादिसू जा जहिं जतणा ॥२२८२॥ जे भिक्खू माउग्गामस्स मेहुणवडियाए खीरं वा दहिं वा नवणीयं वा सप्पिं वा गुलं वा खंडं वा सक्करं वा मच्छंडियं वा अन्नयरं वा पणीयं । आहारं आहारेइ; आहारतं वा सातिञ्जति, तं सेवमाणे आवज्जति चाउम्मासियं परिहारहाणं अणुग्धातियं ॥सू०॥७७|| मधु-मज्ज-मंसा अववाते दट्टब्बा, अण्णतरं वा हावगाढं उवक्खडियं प्राहारेति, प्रवरं उवचिय-मंससोणिग्रो भविस्सामि सुकुमालो य, प्रतो कमणिज्जो भविस्सामि । उवचियमंससोणिएहिं सुहं पडिमेविज्जति, जति एयणिमित्तं भजति का। खीर-दधिमादीहिं, सेसाहारा विसइया होति । मेहुण्ण-परिण्णाते, ताणाहारेंत आणादी ॥२२८३॥ जइ मेहुणवडियाए अाहारेति तो चउगु, इहरहा मासगुरु। विगतिपरिवढदेहस्स ते चेव गमणादिया दोमा ।।२२८२।। णाणादि संधणट्ठा, वि सेविता णेति उप्पहं विगती। किं पुण जो पडिसेवति, विगती वण्णादिणं कज्जे ॥२२८४॥ जति वि णाणादिसंधणद्वा विर्गात भुजति ततोवि विगइ उप्पहं णेति, किं पुण जो पणातीणं अट्ठा ।। मेहणट्टा वा विगति भुजति ।।२२८२।। बितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभियोग असति दुभिक्खमादिसु जा जहिं जतणा।।२२८५।।पूर्ववत् । पुरिसाणं जो उ गमो, इत्थीवग्गम्मि होइ सो चेव । एसेव अपरिसेसो, इत्थीणं पुरिस-वग्गम्मि ॥२२८६॥ पुरिसाणं जो गमो इत्थीवग्गे भणितो जहा "भिवस्खू माउग्गामं मेहुणवडियाए विष्णवेति" एस इत्थीणं पुरिसवग्गे वत्तव्यो – “जा भिक्खुणी वि पिउग्गामं मेहुणवडियाए विण्णवेइ,' उस्सग्गाववाहि दोसदसणेहिं प्रत्थो तहेव वत्तव्यो ।२२८४॥ ॥ इति विसेस-णिसीहचुण्णीए छट्टो उद्देसो समत्तो॥ Jain Education International For Private & Personal Use Only www.jainelibrary:org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy