SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र १४-१८ लिक्खतो केण दिट्ठो तत्थं गेण्हणातिया दोसा । एवं णिज्जतो अंतरा केण ति दिट्ठो, गहितो वा, श्रप्पिज्जतो भोतिगादिणा, संदेसो वा कहेज्जतो सुतो केणइ । पच्छद्धं गतार्थम् ||२२६७॥ बितियदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । ३८६ अभियोग सति दुब्भक्खमादिस जा जहिं जतणा ||२२६८ || पूर्ववत् ।।२२६८ ।। जे भिक्खू माउग्गामस्स मेहुणवडियाए पोसंतं वा पिट्ठतं वा भल्लायएण उप्पाएंति, उप्पाएतं वा सातिज्जति | | तेन सेव्यमानेन पुष्यत इति पोषः, प्रात्मानं वा तेन पोषयतीति पोषः, तदर्थनो वा तं पोषयतीति पोषः मृगी पदमित्यर्थः । तस्य अंतानि पोषतानि । पिट्ठिए तं पिट्ठतं प्रपानद्वारमित्यर्थः । तस्यांतानि पिट्ठतानि । उत् प्राबल्येन पावयति उप्पाएति । जो एवं करेति तस्स चउगुरुं । भल्लायगमादीसुं, पोसंते वा वि व पिट्ठते । जे भिक्खू उप्पाए, मेहुणट्टाए प्राणादी || २२६६।। प्रादिसहातो चित्रकमूलादिना प्राणादिया य दोसा ||२२६६ ॥ किं णिमित्तं सोतं उप्पाएति ? 1 सो साहु तीए गाए पडिणीयतेण, "अण्णे" त्ति जे तस्स गीता संघाडयो वा तस्स पडिणीययाए. • प्रायतिहेउं एस ममायत्ता जं भणीहामि तं कज्जिता करिस्सति, दंसणकोउएणं वा उप्पक्कं ममेयं दंसेहित्ति काउं । संघाडस्स प्रचियत्तता । ताहे साहुं पुच्छति कथं मम संघाडगस्स चियत्ता भवेज्जामि अधवा ताहे सो भणाति अहं ते एरिसं जोगियालेवं देमि, जेग भोइगस्स चियत्ता भविस्ससि । अहवा तस्सा तम्मि देसे किचि दुक्खति ताहे पुच्छितो भणति – इमेण श्रसहेण लिपाहि ताहे पउसिसि ।। २२७०॥ इमे दोसा - पडिणीयता य अण्णे, आयतिहेतुं व कोउएणं वा । चीयत्ता य भविस्ससि, पउणिस्ससि ता इमेणं तु ॥ २२७० || - दिट्ठा व भोइएणं, सिट्ठे णीया व जं सि काहंति । परितावणा व वेज्जे, तुवरे लेवट्ठता काया ॥२२७१।। सोतं वा ० || १४ || तं परिभोगकाले भोतिएण दिट्ठे पुच्छिया किमेयं ? कहियं संजएण मे एयं कथं । एगतरपम्रोसं गच्छे । जं ते पंतावणादि करिस्संति तमावज्जे, सावज्जं प्रभागाढातिवेयणं वा पावति त संजयस्स पच्छितं । उद्धारणाए मूलं । वेज्जा वा जं किरियं करेंता तुवरट्ठया लेवट्ट्या वा काए ववरोवेज्ज, एत्थ वि संजयस्स कायणिफणं ॥२२७१॥ संजणवा लेवे उवदिट्ठे श्रागम्म कहेज्जा Jain Education International - उप्पक्कमे गत्तं, पेच्छामु ण जा से कीरती किरिया । ते च्चिय दोसा दिट्ठे, अंगादाण पासणे जे तु ।। २२७२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy