SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २२४६-२२५४ ] षष्ठ उद्देशक: ३०३ मातुग्गामं हियए, णिवेसइत्ताण हत्थकम्मादी । जे भिक्खू कुज्जाही, तं मेहुणसण्णितं होति ॥२२४६॥ हत्याइ-जाव-सोतं, पढमुद्देसम्मि जो गमो भणितो। मेहणं पडियाए, छमुद्देसम्मि सो चेव ॥२२५०॥ इह पुण माउग्गामं हियए काउ करेति तेण च उगुरुगं । तं चैव बितियपदं, सच्चेवं "अट्ठाणसद्दहत्यादिया जाव गणे दोच्च" ति । जे भिक्खू माउग्गामं मेहुणवडियाए अवाउडि सयं कुज्जा करेंतं वा ( सयं बूया, बूएतं वा) सातिज्जति ॥सू०॥११॥ भिवस्खू य माउणामो य पुत्रवणितो । जो तं सयमेन अवाउडि करेति । अहवा - सयं चेत्र बूया इच्छामि ते "प्रज्ज" ति पार्ये ! अचेलभावो, अचेलीया अपावृता इत्यर्थः, अंगादाणं पुववणितं, पासित्तए प्रेक्षितुमिच्छे का ।। जे कुज्जा व्या वा, माउग्गामं तु मेहुणहाए । इच्छामो ते अज्जे, अचेलियं दद्रुमाणादी ॥२२५१॥ मथुनेच्छया प्राणादिया दोसा भवंति । परेण य दिढे संका भोइयघाडियातिया दोसा ।।२२५१।। अहवा णातग कहण पदोसे, सयं दठूण गेण्हणादीया । आसुग्गहणं कीवे, अंगादाणं तु मा पेहे ॥२२५२।। सा कुविया णायग-भोतिगादीण कहेज्ज, ते पदोसं गच्छेज्जा, पट्ठा जं काहिति तमावज्जे । अहवा - ताहे अंगादाणे दातिते सो सयमेव गहणं करेज्जा । तत्थ गेण्हण-कड्ढणातिया दोसा ।। होवो य प्रासु पडिसेवणं करेज्ज । एत्थ वि गहणपदोसातिया दोसा ।। अहवा - ताए दाट्यं ण पुण पडिसेवणं देति त हे सो चिताए ढांमच्छति । जम्हा एते दोसा तम्हा अंगादाणाणि णो पेहे ।।२२५२।। कि चान्यत् - अहभावदरिमणम्मि वि, दोसा किमु जो तदडिओ पेहे । अहियं तं बंभवी, सूरालोगो व चक्खुस्स ॥२२५३॥ ग्रहाभावो - अधाप्रवृत्ति, महाभावेण वि दिटुं मोहृदयं भवति, किमु जो मेहुणठी पेहति । तस्स पलोगणं वभचारिणो अहियं भवति जहा चक्खुम्स मुरालायणं ॥२२५३॥ वितियपदमणप्पज्झे, अप्पज्झे वा वि दुविध तेइच्छे । अभियोग असिव दुभिक्खमादिम जा जहिं जतणा ॥२२५४॥* प्रथ. . .२२२६ २२३०, २२३१ सख्याकाः गाथाः पुनः पठनीयाः) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy