SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २२३०-२२३६] षष्ठ उद्देशकः तं पुण इमाए जयणाए लिंगेण चेत्र किढिया, दियासु जा तिणि तेण परमूलं । तत्तो चउत्थभंगे, सेंसा भंगा पडिक्कुट्ठा ॥२२३२॥ सलिंगेण परलिंगे सेवमाणो गणाम्रो उपमुत्तथैरेहिं सदि अण्णवसहीए ठाविग्जति । तत्थंधकारे किरि-सड्ढोए मेलिज्जति, जहा अण्णोणं ण पस्संति । एवं तिष्णि वारा । जति उवसंतं सुदरं । उवसंतस्स पउगुर। तिण्हं वाराणं परतो परिसेवमाणस्स मूलं । तह वि अटुंतो ततो चउत्थ भंगे सेवति, तत्य वि तिणि वारा, परतो मूलं । सेना पढम-ततियभंगा पडिक्ट्ठा ॥२२३२।। पढमभंगे इमा भवति - सद्देसे सिस्सिणि सज्झऽतेवासिणी कुल-गणे य संघे य । कुलकण्णगा कुलवधू, विधवा य तहा सलिंगेणं ॥२२३३।। सदेसे परदेसे वा सिस्सिणी पडिसेवति, सज्झिवियं पडिसेवति, अंतेवासिणी पडिच्छिमा । अहवा - सझंतिगस्स अंतेवासिणी भर्तृज्जिकेत्यर्थः, कुले चियं, गणे चियं, संधे चियं वा सेवति । बितियभंगेण इमा जइ पडिसेवति - पितृमातृविशुद्धा कुलकन्यां अभिण्णजोणी जति तं पडिसेवति, विगतषवं वा रंड, कुलवधू वा पडिसवति सलिंगेण ॥२२३३॥ ऐत्थ भंगेसु इमं पच्छित्तं - लिंगम्मि य चउभंगो, पढमे भंगम्मि होति चरिमपदं । मूलं चउत्थभंगे. बितिए ततिए य भयणा तु २२३४॥ सलिंग परलिंगेहिं चउमंगो। तत्य पढमभंगे पडिसेवंतस्स णियमा चरिमपदं । चरिमे णियमा मूलं । बितिय ततियभंगेसु भयणा पच्छितं ।।२२३४॥ बितियभंगे इमा भयणा -- अण्णत्थ सलिंगेणं, कन्नागमणम्मि होति चरिमपदं । विहवाए होति णवभ, अविहवणारी य मूलं तु ॥२२३५।। 'अण्णत्थ'' ति - अण्णलिंगिणी, सलिंगेण पडिसेवति । कण्णं चरिम, विहवाए प्रणवट्ठो, प्र-विधवाए मूलं ॥२२३५॥ अहवा - बितियभंगे चेव इमं पच्छित्तं । अधवा पायावच्ची, कोडंबिणि दंडिणी य लिंगेणं । मूलं अणवठ्ठप्पो, चरमपदं पावती कमसो ॥२२३६।। पायावच्चीए मूलं, कोडंबिणोए प्रणवटुं, डंडिणीए चरिमं ॥२२३६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy