SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ३७४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र अहवा - दोहिं वि तवकालेहिं लहुगा । तब्भावासेवविण्णवणाए एवं पच्छित्तं वुत्तं । अहवा - इमो अण्णो तन्मावासेवणपायच्छित्तदाणविगप्पो । तिष्णि पया तेरिच्छा ठावेयव्वा-दिव्व-मणुय-तिरिया । तेसिमहो दो पता ठावेयब्वा- देहजुत्तं, पडिमाजुयं च । तेसि पि ग्रहो तिणि पया ठावेयवा-जहण मज्झिम मुक्कोसं च । तेसिमधो तिणि पया ठावेयब्वा-पायाइय - कोडुबिय-दंडियसपरिग्गहा । तेसिमहो दो पया ठावेयव्या-अचित्तं, सचित्तं च । तेसिमहो दो पया ठावेयवा - अदिलृ दिटुं च ॥२२०७॥ एवं ठाविएसु इमा गाहा पढियव्वा - अयमण्णो उ विगप्पो, तिविहे तिपरिग्गहम्मि णायव्वो । सजिएयर पडिमजुए, दिव्वे माणुस्स तिरिए य ॥२२०८॥ "तिविह" त्ति - जहण्णादिया तिपरिग्गहिया पायातिया तिया सजीयं-सचेयणं, इयरं च अचेयणं । पडिमाजुतं सम्णिहियं असणिहियं च । दिव्वादियं च तिविहं, चसद्दामो दिटुं अदिटुं ॥२२०८॥ एतेसिं अहो इमे सत्त पायच्छित्तपया ठावेयव्वा - चत्तारि छच्च लहुगुरु, छम्मासिश्रो छेरो लहुगगुरुगो य । मूलं जहण्णगम्मि वि, णिसेवमाणस्स पच्छित्तं ॥२२०६॥ चउलहुगं चउगुरु छल्लहु छग्गुरुं छल्लहुछेदो छग्गुरुछेदो मूलं च । एते अढोक्कतीए चारेयव्वा । इमो चारणियप्पगारोदिव्वे देहजुते जहण्णए पायावच्चपरिग्गहे अचित्ते प्रदिट्टे डू। दिदै था। दिव्वे देहजुते जहण्णए पायावच्चपरिग्गहे सचित्ते अदिढे ड्वा । दिढे । दिव्वे देहजुते जहण्णए कोडुबियपरिग्गहे अचित्ते प्रदिढे । दिट्टे फ्री । दिव्वे देहजुते जहण्णए कोडुबियपरिग्गहे सचित्ते अदिढे फ्री । दिढे छल्लहुछेदो । दिव्वे देहजुते जहण्णए दंडियपरिग्गहे अचित्ते अदिटुं । दिढे । (छग्गुरुछेदो) दिव्वे देहजुते जहण्णए दंडियपरिग्गहे सचित्ते अदिटे छग्गुरुछेदो, दिढे मूलं ॥२२०६।। एयं जहण्णाते तब्भावविण्णवणाए' य भणियं। इयाणि मज्झिमे - चउगुरुग छच्च लहु गुरु, छम्मासिय छेदो लहुग गुरुगो य । मूलं अणवट्ठप्पो, मज्झिमए सेवमाणस्स ॥२२१०॥ एसेव चारणियप्पगारो, णवरं-चउगुरुगा पारद्धं प्रणवढे ठायति ॥२२१०॥ १ सेवणाए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy