SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा २१५२-२१५४ ] पंचम उद्देशकः ३६१ थूलभद्दस्म जुगप्पहाणा दो भीसा - अजमहागिरी अज्जसुहत्थी य । अजमहागिरी जेट्ठो । अजसुहत्थी तस्म मट्ठियरो। थूलभद्दमामिणा अजसुहत्थिस्स नियमो गणो दिण्णो। तहा वि अजमहागिरी अज्जमुहत्थी य पीतिवसेण एकयो विहरति । अण्णया ते दो वि विहरता कोसंबाहारं गता । तत्थ य दुभिक्खं । ते य पायरिया वसहिवसेण पिहप्पिह ठियाण एगम्मि व सेट्टिकुले साधूहिं मोयगादि खजगविहाणं भत्तं च जावतियं लद्ध । एगो रंको तं साहुं दठ्ठ प्रोभासति । साहहिं भणियं - अम्ह पायरिया जाणगा, ण च सकेमो दाउं । सो रंको साधुपिटुतो गंतु अजसुहत्थिं प्रोभासति भत्तं । साहूहि वि सिटुं - अम्हे वि एतेण अोभासिता आसीत् । अजसुहत्थी उवउत्तो पासति - पवयणाधारो भविस्सति । भणितो - जति णिक्खमाहि । अब्भुवगतं । णिक्खंतो सामातियं कारवेत्ता जावतियं समुदाणं दिण्णं, तद्दिणरातीए चेव अजीरतो कालगयो । सो अवतसामातियो अंधकुमारपुत्तो जातो। "तस्स उप्पत्ती" - चंदगुत्तस्स पुत्तो बिंदुसारो । तस्स पुत्तो असोगो । तस्स पुत्तो कुणालो। तस्स बालत्तणे चेव उज्जेणी कुमारभुत्ती दिण्णा । ताहे वरिसे वरिसे दूो पाइलिपुत्तं असोगरण्णो पयट्टेइ ।। अण्णया असोगरष्णा चितियं - इदाणि कुमारो धणुवेइयाण कलाण जोग्गो । ततो असोगरण्णा सयमेव लेहो लिहियो - "इदाणि अधीयतां कुमारः कलाइ" त्ति लिखित ।। रणो अणाभोगेण कुमारस्स य कम्मोदएण भवियव्वयाए अगारस्स उवरि बिंदु पडिप्रो। 'केति भणंति - __ "राया लिहिउं असंवत्तियं लेहं मोत्तु वच्चाघरे पविट्ठो, एत्यंतरे य मातिसवत्तीए अणुव्वाएउ अगारस्स बिंदु कतो"। रण्णा पवागतेण प्रवायित्ता चेव संवत्तितो, बाहि रण्णा णामंकियो मुद्दियो, उज्जेणी णीतो। लेहगो वाएत्ता तुण्हिको ठितो । कुमारेण सयमेव वातियो। कुमारेण चितितं - जइ रणो एवं अभिप्पेयं पीती वा तो एवं कज्जति । अम्ह य मोरियवंसे अपडिहता आणा । णाहं प्राणं कोवेमि । सलागं तावेत्ता सयमेव अक्खीणि अंजिताणि । रण्णो जहावत्तं कहियं, अंधीकयो ता किमंधस्स रज्जेण । एगो से गामो दिण्णो। तंमि गामे - अच्छंतस्स कुणालकुमारस्स सो रंको घरे उप्पण्णो। णिवत्ते बारसाहे "संपत्ती' से णामं कतं । सो य कुणालो गंधब्वे अतीव कुसलो। ताहे सोय अणायचज्जाए याति, सामंत-भोतिय. कुलेसु गायति । अतीव जणो अक्खित्तो। असोगरण्णा सुयं, प्राणितो जवणियंतरितो गायति । १ यथाह भद्रेश्वरसूरि: कथावल्या द्वितीयखडे । www.jainelibrary.or For Private & Personal Use Only Jain Education International
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy