SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६४ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-२३ ण हु होति सोयितव्यो, जो कालगतो दढो चरित्तम्मि । सो होइ सोयियव्वो, जो संजम - दुब्बलो विहरे ॥१७१७॥ कंठा लद्धण माणुसत्तं, संजमचरणं च दुल्लभं जीवा । आणाए पमाएत्ता, दोग्गति-भय-वडगा होति ।।१७१८॥ भगवतो प्राणं पमाएत्ता दोग्गतीनो भयं तस्स वड्डगा भवंति ॥१७१८।। इदाणि ""संगमे" त्ति दारं - पुत्तो पिया व भाया, अज्जाणं गतो तहिं कोयि । घेत्तण गणधरो तं, वच्चति तो संजती-बसधिं ॥१७१६।। चिरं पवसितो मातातो तं गणघरो घेत्तुं वच्चति । इदाणि “संलेहण” पच्छद्धं ।। "सलेहण" परिकम्मकालो। “वोमिरण" ति-प्रणसणपच्चक्खागकालो। "वोस " ति -प्रणसणं पच्चक्खातं । "णिट्टिय" ति-कालगता। एतेसु कालेसु मायरियो अवस्सं गच्छति । "तिहिं" ति - उवरुवरि तिणि दिणे सोगावणयणहेउं गच्छति ।।१७१९।। संलिहितं पि य तिविधं, वोसिरियव्वं च तिविह वोसटुं । कालगतं ति य सोच्चा, सरीरमहिमाए गच्छेज्जा ।।१७२०॥ माहारो सरीरं उवकरणं च, प्राहारे णिव्वीतियादि अप्पाहारो, सरीरस्स वि अवचयकारी, उवकरणे । वि अप्पोवकरणो, एवं चेव तिविधं वोसिरति, एवं चेव तिविधं वोसठ्ठ । __ अहवा - माहार-सरीर कसाए य एवं तिगं, कालगयाए य जया सरीरं परिठविज्जति तया महिमा कज्जति, कुकूहिगातिपवयणउन्भावणट्ठा १७२०" जाधे वि य कालगता. तांधे वि य दोण्णि वा दिवसो। गच्छेज संजतीणं, अणुसट्टि गणधरो दातुं ॥१७२१॥ कालगताए उरि पयत्तिणिमादि दुत्थं जाणिय एक्कं दो तिणि वा दिणे अणुसद्विपदाणटुं गच्छति ॥१७२१॥ गम्मति कारणजाते" त्ति मूलदारं गतं । इदाणि "पाहुणे" त्ति दारं - .. अप्प-बिति अप्प-ततिा , पाहुणगा आगया सउवयारा । सेज्जातर-मामाते, पडिकुठुद्देसिए पुच्छा ॥१७२२॥ "सउवयारे" ति जे तिण्णि णिसीहियानो काउं पविट्ठा ते सुउवयारा । १ गा० १७०१ । २ गा० १७०१॥ ३ गा• १७०१ । ४ गा० १७०१ । ५ गा० १७०१ । ६ गा• १६६६ । . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy