SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६२ सभाष्य- चूर्णिके निशीथसूत्रे. इदाणि ""ठवणे" त्तिदारं - ठवण - कुलाइ ठवे ं, तासिं ठविताणि वा णिवेएउं । परिहरिउं ठविताणि व, ठवणाऽऽदियणं व वोत्तुं जे ||१७०६ || सैज्जातर मामगाइ ठवण - कुला भण्णंति । ते संजतिवसहीए गंतुं ताणं पुरतो ठवेंति, स वसहीए वा ठिण ठविया ताण गंतुं गिवेएति, इमाणि वा ठवियाणि मा पविसह त्ति णिवारणट्ठा गच्छति । ठविएसु वा वा इदाणि गहणं करेहि त्ति अणुष्णवणट्ठा गच्छति ॥ १७०६ ।। इदाणि " उद्दे सागुण्ण" त्ति दो दारा वसीय अज्झाए, गारव भय सडू मंगले चेव । उसादी काउं, वाएउ वा वि गच्छेज्जा ॥ १७०७ ।। साधुवसहीए श्रमज्झायं प्रप्पसत्या वा ताहे संजतिवसह गच्छति उद्देसाणुष्णट्ठा, दिखतेहि वा संजतिवसति गच्छनेहि ताण लोगे गारवं भवति, पडिणीयाण वा भयं भवति । हवा - श्रायरियो उद्देसाति करेति, सुहं गारव भएहि सिग्धं श्रहिज्जति, आयरिएण वा उद्दिले सद्धा भवति, संजती वा वहीए मंगल्लं तत्थ उद्दिसति एतेहि उद्दिसातिकारणेहिं गच्छति । पवत्तिणीए वा कालगाए अण्णा वायंती य णत्थि ताहे गणवरो वायगट्ठा गच्छति ।।१७०७ ॥ इदाणि "भंडणे" त्ति दारं - Jain Education International उप अधिकरणे, विओोसवेडं तहिं पसत्थं तु । अच्छंति खउरिता, संजमसारं ठवेतुं जे || १७०८|| संजतीणं उप्पणे अधिकरणे ताम्रो संजमसारं ठवेत्तु प्रच्छंति, खउरिता खरंटिता रोपेणेत्यर्थः, ताण य प्रसवणं संजतिवसहीए पसत्यं, तो संजतिवसहि श्रीसवणट्ठा गणधरो गच्छति ।।१७०८ || इदाणि "गण" त्ति दारं गणचिताए गणधरो गच्छेज्ज ।।१७०६ ॥ 6612 इदाणि “प्रणपज्झ त्ति दारं जति कालगता गणिणी, णत्थि य अण्णा तु गणवरसमत्था । एतेण कारणेणं, गणचिंताए वि गच्छेज्जा || १७०६ ॥ गणवरा रायादि अज्जं जक्साइड, खित्त-चित्तं व दित्त-चित्तं वा । उम्मतं पतंवा, काउं गच्छेज्ज अप्ययं ॥ १७१०॥ जक्खेण श्रादिट्ठा गृहीता, प्रोमाणिया खित्त चित्ता, हरिसेणं दित्त-चित्ता, प्रधिकतर प्रलापी मोहणिकम्मोदएण वा उम्मायं पत्ता वेदुम्मतेत्यर्थः । प्रायरियो मंतेण वा तंतेण वा प्रप्पज्भं स्वस्थचितं काम संजतिवसति गच्छेज्जा ।।१७१० ।। १ गा० १७०० । २ गा० १७०० । ३ गा० २७००४ गा० १७०० | ५ गा० १७०१ । - For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy