SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ माष्यगाथा १५३१-१५३८ 7 इ तृतीय उद्देशकः मडग- वच्चंसि वा उच्चारं पासवणं परिद्ववेइ, परिट्ठतं वा सातिज्जति ||०||७२॥ तत्थ मडगगहा मेच्छाणं, धूभा पुण विच्चगा हांति || १५३५ ॥ छारो तु पुंजकडो, छारचिता विरहितं तु थंडिल्लं । वच्चं पुण पेरंता, सीताणं वा वि सव्वं तु ॥ १५३६॥ मडगगिहं णाम मेच्छाणं घरब्भंतरे मतयं छोढुं विज्जति, न उज्झति, तं मडग-1 - गिहं । श्रभिणव-दड्डू अपुंजकयं छारो भण्णति । इट्टगादिचिया विच्चा थूभो भण्णति । मडाणं श्राश्रयो महाश्रय स्थानमित्यर्थः । मसाणासणी प्रणेत्तुं मडयं जत्थ मुच्चति तं मडासयं । मडयस्स उर्वारिं जं देवकुलं त लेगं भणति । छारचितिवज्जितं केवलं मडयदट्ठाणं थंडिलं भण्णति । मडयपेरंतं वच्चं भष्णति । सव्वं वा "सीताणं सीताणस्स वा पेरंतं वच्चं भण्णति ।। १५३६ ।। जे भिक्खू इंगाल- दाहंसि वा खार- दाहंसि वा गात दाहंसि वा तुस- दाहंसि वा ऊस - दाहंसि वा उच्चारं वा पासवणं वा परिट्ठवेइ परिद्ववेंतं वा सातिज्जति ||सू०||७३ || इत्थ - इंगाल - खार - डाहो, खदिरादी वत्थुलादिया । गोमादिरोगसमणो, दहंति गत्ते तहिं जासि || १५३७॥ खइराती इंगाला, वत्थुलमाती खारो, जरातिरोगमरंताणं गांख्यणं रोगपसवणत्थं जत्थ गाता उज्झति तं गात - दाहं भण्णति । कुंभकारा जत्य बाहिरभो तुसे डर्हति तं तुसडाहठाणं । प्रतिवर्षं खलगट्टाणे जय भुसंहति तं भुसडाहठाणं भण्णति ।। १५३७ ।। २२५ जे भिक्खु अभिणवियासु वा गोलेहणियासु अभिणवियासु वा मट्टियाखाणिसु वा परिभुज्जमाणियासु वा अपरिभुज्जमाणियासु वा उच्चारं वा पावणं वा परिद्ववेति, परिद्वर्वतं वा सानिज्जति || मू०||७४ || इमो तथ Jain Education International - ऊसत्थाणे गाओ, लिर्हति भुंजंति अभिणवा सा तु । अचियत्तमण्णलंहण, एमेव य मट्टियाखाणी ॥ १५३८ || जत्थ गावो ऊसत्थाणा लिहति, सा भुजमाणी णिरुद्धा ण वा भण्गति । तत्थ दोसा - सचित्तमीसो १ स्मशान । २ प्रायः । For Private & Personal Use Only २६ www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy