SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २२३ माणवाचा १५२१-१५३० ] तृतीय उद्देशक: छत्तए तिविधे त्ति चउफल पोत्तिं सीसे, बहु पाउरणं तु वितिययं छत्तं । हत्थुक्खित्तं वत्थं, ततियं छत्तं च पिंछादी ॥१५२७|| उप्फलं कप्पं सिरे करेति । बहुपाउरणं णाम अंगुट्ठि करेति, एयं बितियं छत्तं । हत्थुक्खित्तदंडए वा काउं घरेति, तइअयं छत्तयं । अहवा - दो पुवुत्ता, ततियं पिच्छातिछत्तयं घरेति । जम्हा एते दोसा तम्हा णो सीसवारियं करे ॥१५२७॥ कारणे करेज्ज वि - बितियपदं गेलण्णे, असहू सागारसेधमादीसु । अद्धाणे तेणेसु य, संजत-पंतेसु जतणाए ॥१५२८॥ गिलाणो उण्हं ण सहति । कण्णा वा से तस्स भरिति । रायाति दिक्खितो वा असहू धारयति। सहास वा सागारियं ति काउं अंगुट्टुिं करोति । आदिसद्दातो असेहो वि पडिणीयस्स अण्णस्स वा संकता जातिमाति जुंगितो करेति । प्रद्धाणे वा उण्हं ण सेहेज्ज । तिसियो वा, संजयपंतेसु वा तेणेसु अंगुढेि करेति । अयणाए त्तिसलिंगोवहिणा सीसदुवारे कए णज्जति तो गिहि-कासायमादिवत्यं घेत्तुं करेति । एवं जहा म णज्जति तहा तहा करेति । एस जयणा ॥१५२८॥ जे भिक्खू सण-कप्पासो वा उण्ण-कप्पासो वा पोंड-कप्पासो वा अमिल-कप्पासो वा वसीकरण-सोत्तियं करति, करेंतं वा सातिज्जति ॥०॥७॥ सणो वणस्सतिजाती, तस्स वागो कच्चणिजो कप्पासो भण्णति, "उण्ण" त्ति लाडाणं गड्डरा भणंति, तस्स रोमा कच्चणिज्जा कप्पासो भण्णति । अहवा- उण्णा एव कप्पासो उण्णा कप्पासो। पोंडा वमणी तस्स फलं, तस्स पम्हा कच्चणिज्जा कप्पासो भण्णति । प्रवसा वसे कीरंति जेणं तं वसीकरणसुत्तयं, सो. पुण दोरो बेण वासे कोरइ उवकरणं बझति त्ति वुत्तं भवति । वसिकरण-सुत्सगस्सा, अंछणयं वदृणं व जो कुज्जा । बंधण-सिव्वणहेतुं, सो पावति प्राणमादीणि ॥१५२६।। सचित्ताचित्तदव्वा जेण वसीकीरते ते वसीकरणसुत्तयं जो करेति । अंछणं णाम - पण्ह ( म्ह) पसिरणं, बट्टणं णाम दो तंतू एक्कतो वलेति, जहा सिव्वणदोरो, सिक्कमदोरो वलणं वा वट्टणं, पम्हाए वा भंगो वट्टणं, उवकरणाति बंधणहेउं फट्टस्स वा सिव्वणहेउं । सो प्राणाती दोसे पावति ॥१५२६॥ अवसा वसम्मि कीरंति, जेण पसबो वसंति व जता ऊ। अंछणता तु पसिरणा, वट्टण सुत्ते व रज्जू वा ॥१५३०॥ पसो गवाती, संजया ण तडप्फडे, जया बसंति, पसरणं पण्हाए, बट्टणं सुते वा रज्जुए वर ॥१५३०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy