SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ २१२ सभाष्य-चूणिके निशीथ सूत्रे [ सूत्र २१-२८ सीतमुदगं सीतोदगं, "वियड" ति व्यपगतजीवं, उसिणमुदगं उसिणोदगं, तेण अप्पणो पादे एक्कासि उच्छोलणा, पुणो पुणो पधोवणा । एवं सव्वे सुत्ता उच्चारेयवा । 'प्रन्भंगो थोवेण, बहुणा मक्खणं । अहवा - एक्कसि बहुसो वा । २कक्कादि प्रथमोद्देशके अंगादाण गमेण णेयं । जे मिक्खू अप्पणो पाए फुमेज्ज वा रएज्ज वा, फुर्मतं वा रएतं वा सातिज्जति ।।२०।२१।। प्रलत्तयरंगं पादेसु लाएउ पच्छा फुमति । तं जो रयति वा, फुमति वा । एतेसिं पंचण्हं सुत्ताणं संगहगाहा - संवाहणा पधोवण कक्कादीणुव्वलण मक्खणं वा वि । फुमणं वा राइल्लं वा जो कुज्जा अप्पणो पादे ।।१४६५॥ संबाहण ति विस्सामणं, सीतोदगारणा पधोवणं, कककाटणा उनलणं, तेल्लाइणा मक्खणं, असतगाइणा रंगणं, करेति तस्स प्राणाइया दोसा ।:१४६५।। एतेसिं पढमपदा, सई तु वितियां तु बहुसो बहुणा वा । संबाहणा तु चतुधा, फूमते लग्गते रागो ॥१४६६।। ___ एतेसि सुत्ताणं पढमपदा संबाहणादि सकृत करणे द्रष्टव्या, बितियपदा परिमद्दणाति बहुवारकरणे बहुणा वा करणे ट्ठन्वा । संवाहणा चउबिहा उक्ता । प्रलक्तकरंगो फुमिजतो लग्गति ।।१४६६॥ सो आणा अणवत्थं, मिच्छत्त-विराधणं तधा दुविधं । पावति जम्हा तम्हा, एते तु पदे विवज्जेज्जा ।।१४६७॥ सव्वेसु जहासंभवं विराहणा भणियन्वा । गाढसंबाहणा चम्म प्रवणेज्ज, प्रद्विभंग वा करेज । एवं उचलणे वि । पधोवणे एव चेव, उप्पिलावणादि वणे वि दोसा य । प्रभंगे वि मच्छिगाति - संपातिम-वहो । ॥१४६७॥ आत-पर-मोहुदीरण, बाउसदोसा य सुत्तपरिहाणी । संपातिमाति घातो, विवज्जयो लोगपरिवायो ॥१४६८॥ रंगे पधोवणातिमु य प्राय पर - मोहोदीरणं करेति, बाउसदोसो ( सा ) य भवति ( भवंति ), सुत्तत्थाणं च परिहाणी भवति । साघुक्रियायाः साघोरपरस्य वा विपर्ययो विपरीतता भवति । साधु-श्रावकमिथ्यादृष्टिलोके परिवादो "पादाम्पङगकरणेन परिज्ञायते न साधुरिति" ॥१४६८।। कारणतो करेज्ज - वितियपदं गेलण्णे, अद्धाणुव्वात - वाय - वासासु । आदी पंचपदाऊ, मोह-तिगिच्छाए दोणितरे ॥१४६६।। १ प्रथमोद्देशके चतुर्थ सूत्रे । २ प्रथमोदेशके पंचममूत्र । ३ रागयुक्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy