SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ भायगापा १४५८-१४६८] तृतीय उद्देशक: णिमंतेज्ज - ग्रहवा -- जइ अगदोसज्जितं भरपतदोरा वा ॥ भवति ताहे गिण्हति । इमं च भणति - तया दूराहडं एतं, आदरेण सुसभितं । मुहबण्णो य ते अासी, विवण्णो तेण गेण्हिमो ॥१४६४|| तुमे दुरानो ग्राणिय, प्रायरेण य प्राणीयं, 'वेसवाराणा य संघिय कयं, तुझ पडिसेहिते मुहबष्णो विवणो ग्रासि तेण गेडामो। एवं जयणाए गेहति । पसंगो णिवारितो, अगीता य वंचिया, प्राइप्रतिनिवृनभावात्मीकृतत्वान् । एवं इत्थियामु वि एवं पुहत्त - मुत्ते वि ।।१४६४।। जे भिक्खू गाहावनि-कुलं पिंडवाय-पडियाए पविढे पडियाइक्खिए समाणे दोञ्चं तमेव कुलं अणुप्पविसनि, अणुप्पविमंतं वा सातिजति ।। मू०॥१३॥ पडियाइक्खिा ति प्रत्यारुपातः, अतित्याविते ति भणियं भवति, दोच्चं पुनरपि तमेव प्रविमति, तस्स मासल हुं, प्राणाइणो य दोमा । णिज्जुत्ती - जे भिक्खू गिहबतिकुलं, अतिगत पिडयात-पडियाए । पच्चक्खिते समाणे, तं चैव कुलं पुणो पविसे ॥१४६५।। जे नि निद्देमे, भिवत्र पूर्ववन्, गिहस्स पती गिपती, तस्स कुलं गृहमित्यर्थः, अतिगतः -- प्रविष्ट डिपात - प्रतिजपा, पच्चक्खातो प्रतिषिद्ध, प्रत्याख्यानेन समः ममाणे ति प्रत्याख्यानेत्यर्थः । ग्रहवा – समाणे ति पञ्चवखाउ होउ तमेव पुगो प्रविशे ।।१४६५।। सो आणा अणवत्थं, मिच्छत्तविराधणं तधा दविधं । पारति जम्हा तेणं, पच्चक्खाते तु ण पविमे ।।१४६६।। दुविहा विराहणा - प्रायसं जमे । जम्हा एते दोसा पाति तम्हा ग तं पुणो कुतं पविसे ।। १४६ ।। ग्रह पविमति इमे दोसा - दुपय-चतुष्पदणासे, हरणोदवण य उहण स्वण्णे य । चारियकामी दोच्चादीएसु मंका भवे तत्थ ।।१४६७।। तम्मि कुले दुप्पदा दुप्रवरिया ति, न उपपद प्रश्चादि टुं हरितं वा, मो संकिज्जति । एवं उदृवित य घरादि डाहे, खते य ग्वए, चारि उ ति भरि नि कामी उम्भ मगो. हसादिग्रामा वा दुइत्तणं करे. एवं संकिते निरसंबिते वा जं तमावग्जे, म हहि घर वारियं ति राय ने कहेज. एव गेहदयो दोसा ।। १४६७।। कारणग्रो पृण दोच्च पि पविमति - वितियपदमणाभांगे, अंचित-गेलण्ण-गन-पाहणए । रायदुटु रोधग. अदाणे वा वि निविकप्पं ॥१४६८।। . मसालों में परिपकृत। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy