SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २०२ मालहुँ । सभाष्य- चूर्णिके निशीथसूत्रे [ सूत्र ८- १२ को हल्ल-पडियाए कोऊहलप्रतिज्ञया, कोतुकेणेत्यर्थः । तमागतं जे असण ती श्रोभासति तस्रा आगंतागारेसुं, आरामागारे तथा गिहावसहे । पुव्वट्ठिताण पच्छा, एज्ज गिही अण्णतित्थी वा ॥। १४४६ ॥ प्रागलाइ साहू पुट्ठिता पच्छा गिही अष्णउत्थी वा एज || १४४६ | एसि आगमणकारणं - यहाभावेणं, कोऊहल केइ चंदण - णिमित्तं । पुच्छिस्सामा केयी, धम्मं दुविधं व घेच्छामो ॥ १४५० || केति श्रापवत्तिभावेणं, केति कोऊएणं, केइ वंदन- णिमित्तं केइ संसयं पुच्छिस्सामो, केति दुविधं धम्मं - साहुम्मं सावगधम्मं वा चेच्छामो ॥१४५०॥ एतो एगतरेणं, कारणजातेण श्रागतं संतं । जे भिक्खू भासत असणादी तस्सिमे दोसा || १४५१ ॥ " तस्सिमे भद्द - पंतदोसा - प्रात-परोभावणता, अदिष्णदिण्णे व तस्स अचियत्तं । पुरिसोभावणदोसा, सविसेसतरा य इत्थी || १४५२ ।। अलद्धे अप्पणी प्रोभावणा "सुद्दा ण लभति" ति । दिणे परस्स प्रोभावणा “किवणो" ति [ अ ] दिगे वा प्रचियत्तं भवति । महायणमज्भे वा पणइतो " देमि" त्ति पच्छा अचियतं भवति दाउं । पुरिसे भावण दोसा एव केवला । इत्थमासु प्रोभावणदोसा संकादोसा य, आय परसमुत्था य दोसा ॥। १४५२ || भद्दो उग्गमदोसे, करेज्ज पच्छण्ण अभिहडादीणि । पंतो पेलवगहणं, पुणरावत्ति तथा दुविधं ॥ १४५३॥ भश्रो उग्गमेगतरदोसं कुज्जा पच्छण्णाभिहडं पागडाभिहडं वा आाणिज्ज | पंतो साहुसु पेलवगहणं करेज - ग्रहो इमे प्रदिष्णदाणा जो आगच्छति तमोभासंति । साहु - सावगधम्मं वा पडिवज्जामि त्ति प्रोभासति । श्रभातिम्रो दुरूढो पडियणित्तो त्ति जाहे सावगो होहामि ताहे ण मुइहिंति जइ पव्वज्ज गच्छामि ति एगो विपरिणमति तो मूलं, दोसु गवमं तिसु चरिमं, 'सावगवतेसु चरिमं, जं च ते विपरिणया संजम काहिति तमावज्जति । ग्रहवा - णिण्हएसु वच्चति । जम्हा एते दोसा तम्हा ण श्रोभासियन्त्रो ।। १४५३ ।। ग्राम एवं पच्छित - परिहरियं, आणा अणुपालिया, प्रणवत्था मिच्छत्तं च परिहरियं । दुविहविराणा परिहरिता । कारणे पुण प्रोभासति । इमे य कारणा सिवे मोदरिए, यदुट्टे भए व गेलण्णे | श्रद्वाण रोहए वा, जतणा श्रभासितुं कप्पे || १४५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy