SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र २-८ प्रागंतारादिसु निहत्थमन्नतित्थियं वा जो भिक्खू असणाती प्रोभासति सो पावति आणा - प्रणवत्थमिच्छत्त - विराहणं च ॥१४३६।। अगमेहि कतमगारं, आगंतू जत्थ चिट्ठति अगारो। परिगमणं पज्जाओ, सो चरगादी तु णेगविधो ॥१४४०॥ "अगमा" रुक्खा, तेहिं कतं अगारं । आगंतुं जत्थ चिटुंति आगारा तं प्रागंतागारं । परि-समंता गमणं गिहिभावगतेत्यर्थः । पज्जानो पध्वज्जा, सो य चरग-परिवाय-सक्क-प्राजीवगमादिगविधो ॥१४४०।। भद्देतरा तु दोसा, हवेज्ज अोभासिते अ ठाणम्मि । अचियत्तोभावणता, पंते भद्दे इमे होंति ॥१४४१॥ प्रट्ठाणठितोभासिते पंतभद्ददोसा । पंतस्स अचियत्तं भवति, प्रोभावणं वा, अहो इमे - दमगपवइया जेण एगमेगं अट्ठाणेसु असणादि प्रोभासंति, न वा एतेसि कोइ भद्दे ति काउं देति । इमे भद्द दोसा - जध आवरोसे दीसइ, जब य विमग्गंति मं अठाणम्मि । दंतेदिया तवस्सी, तो देमि णं भारितं कज्जं ॥१४४२।। जहा एयस्स साहुस्सातरो दीसति, जह य में प्राण - ट्ठियं विमग्गंति । दंतेदिया तवम्सी, तो देमि अहं एतेसि Yणं 'भारितं कज्ज' आपत्कल्पमित्यर्थः ।।१४४२।।। सड्ढि गिही अण्णतित्थी, करिज्ज अोभासिते तु सो असंते । उग्गमदोसेगतरं, खिप्पं से संजतहाए ।।१४४३।। श्चद्धाऽस्यास्तीति श्रद्धी, सो य गिही अण्णत्थिनो वा, प्रोभासिए समाणे से इति म गिही मण्णतिथियो वा खिप्पं तुरियं सोलसण्हं उग्गमदोसाणं अण्णतरं करेज्जा संजयटाए ॥१४४३।। एवं खलु जिणकप्पे, गच्छे णिक्कारणम्मि तह चेव । कप्पति य कारणम्मी, जतणा ओभासितुं गच्छे ।।१४४४।। एवं ता जिणकप्पे भणियं । गच्छवासिणो विणिक्कारणे । एवं चेव कारणजाते पुण कम्पति थेरकप्पि याणं भोभासिउं ।।१४४४॥ कि ते कारणा ? इमे - गेलण्ण-रायदुटे, रोहग-अद्धाणमंचिते ओमे । एतेहिं कारणेहिं, असती लंभम्मि अोभासे ॥१४४५॥ गिलाणट्ठा, रायदुढे वा, रोहगे वा अंतो प्रफच्चंता, अंचिते वा अंचियणं णाम दात्र(उ)संधी तत्य त(भ)वणीप्रो खंचि(ध)यानो ण वा णिप्फणं, गिफण्णे वा ण लब्भति । प्रोमं दुर्भिक्षं । एवं अंचिए प्रोमे दीर्घ-दुर्भिक्षमित्यर्थः । एतेहिं कारणेहिं अलभंते प्रोभासेज्जा ॥१४४५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy