SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ २६० सभाष्य-चूणिके निशीथसूत्रे [ सूत्र-५१ इदाणि "'उड्ढे" त्ति दारं। संघाडएण संथारो दिट्ठो, अोभट्ठो, लद्धो य, काले वाघेच्छामो, भत्तादि वियावडा वा णेउं असमत्था, इमं वक्ष्यमाणं चितेंति - वरिसेज्ज मा हु छण्णे, ठवेति अण्णो य मा वि मग्गेज्जा । तं चेव उड्ढकरणे, णवरि पुच्छाए णाणत्तं ॥१२६४।। वरिसेज्ज मा हु. तम्मि वरिसमाणे उवरि सिजिहिति तेण छष्णे अवारादिसु उद्धं ठवेति, अण्णो वा साधू मा विग्गिहिति उड्ढे करेति । तेण गंतुं गुरुणो मालोइयं जं दिट्ठादिसु हारेसु भणितं सोउं महाभावविप्परिणामादिएहिं तं चेव उढ्ढकरणे वि, णवरि पुच्छाए ‘णाणत्तं" - विशेषः ॥१२६४।। छष्णे उड्ढो व कतो, संथारो होज्ज सो अधाभावा । तत्थ वि सामायारी, पुच्छिज्जति इयरहा लहुमो ॥१२६५।। केण इ साहुणा बणे कतो संथारभो दिट्ठो । सो चितेति - एस संथारप्रो संजयकरणे ठियो । कि मण्णे | साहुणा उद्धं कतो संथारो होज्ज उय गिहिणा महाभावेण को होज्ज? एत्थ इमा सामायारी - पुच्छिज्जति, इयरहा मासलहुं पच्छित्तं । एवं संदिद्धभावे पुच्छिज्जति ।।१२६५॥ उड्ढे केण कतमिणं, आसंका पुच्छितम्मि तु अ सिट्ठ । अण्णा असढमाणीतं, पुरिल्ले के ति माधारं ॥१२६६।। उड्वं संथारगो एस केण कतो ? प्रासंकाए पुच्छियम्मि गिहत्येण कहितो सड्ढेण प्राणितो, पुरिल्ले मह गिहत्येण प्रसिद्ध अण्णेण प्रसढमाणितो पुरिल्ले भवंति । के ति पुण साहारणं भणंति । उद्वेत्ति गतं । इदाणि "पभु" ति - एगेण संघाडएण पहू जातितो संथारगं । तं णाऊण एगो सढभावेण प्राणेति । बितिभो महाभावेण। ततिम्रो विप्परिणामेउं । चउत्यो धम्मकहाए लोभेउं । पंचमो वोच्छिणो भावे । छवो सो व ऽणो व तं व ऽण्णं वा । व्याख्या व्यवहारश्च पूर्ववत् । णवरं - पभू भणति ॥१२६६॥ पुत्तो पिता व जाइतो, दोहि वि दिणं पभूहिं (ण) वा जस्स । अपभुम्भि लहू आणा, एगतरपदोसओ जं च ॥१२६७॥ एगेण साहुणा पुत्तो जाइतो, प्रणेण पिता जाइयो। तेहि दोहि वि एगो संथारगो दियो । जति ते दो पभू दोण्ह वि साहारणो, जेण वा पुव्वमग्गितो तस्स प्राभवति । अह एगो पभू एगो अपभू तो पहुणा जस्स दिण्णो तस्स आभवति । जो अपहुं अणुण्णवेति तस्स मासलहुँ। प्राणादिगो य दोसा । एमतरस्म देतस्स साहुस्स वा पदोसं गच्छति, जं च रुट्ठो तालणाति करेस्सति तं पावति साहू ॥१२६॥ ""दिट्ठादिएम पदेसु जाव पहू' सव्वेसु इमं पच्छित्तं - अण्णेण अणुण्णविते, अण्णो जति गेण्हती तहिं फलगं । गच्छम्मि सए लहुया, गुरुगा वत्तारि परगच्छे ॥१२६८॥ १ गा० १२५० । २ दे० प्रापण हाटकादि । ३ गा० १२५० । ४ गा० १२५० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy