SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ भाष्यगाथा १२४८-१२५७ ] द्वितीय उदेशक: संथारयं । "पसाभावो" - प्रमायावी प्रणाभोगादज्ञानात् ण याणति "जहा प्रणेण साहुसंघाडएण एस विट्ठो" एवं मगितो लदो प्राणिप्रो य कस्साभवति ? पुरिमस्स चेव ण जेण प्राणिमो। मण्णे भणति - साहारणो ॥१२५३॥ "तस्स वा वि वयणेणं" ति अस्य व्याख्या - ततिओ उ गुरुसगासे, विगडिज्जंतं सुणेतु संथारं । अमुयस्थ मए दिट्ठो, हिंडंतो वण्णसीसंतं ॥१२५४॥ "ततिम्रो" ति ततियप्पगारो तह चेव (म) दिटे सामिम्मि मग्गीहामो। प्रागतो गुरुस्स मालोएति"अमुभत्य मए संथारो दिट्टो" ति । अहवा - भिक्खं हिंडतेण चेव अण्णसंघाडस्स "सीसंतं" कथ्यमानमित्यर्थः, तमेवं दोहं पगारामं प्रणतरेणं सुणेत्तु "विपरिणाणं" ति एवं विप्परिणामंतो मग्गति ।।१२५४।। दिट्ठोवण्णेणम्हं, ण कप्पती दच्छिवे तमसुगो तु । मा दिज्जसि तस्सेतं, पडिसिद्ध तम्मि मज्झेसो ॥१२५।। मग्गणट्ठाए संथारगसामि भणति - "अम्हं एरिसो सिद्धतो दिवो अण्णेण प्रोभासिस्सामि त्ति सो संचारमो अण्णस्स ण कप्पति, "दच्छिवे तमसुगो" त्ति दृष्टवत्सो तं मग्गंतं तुम पडिसेहेज्जासि, मा तस्स एतं देजमि, पडिसिद्ध तम्मि य मज्झे सो भविस्सति ।” सो य तस्सादिण्णो । कस्स प्राभवति ? पुरिमस्स, ण बेण लद्धो ॥१२५५।। “२कहणे" त्ति अस्य व्याख्या अधवा सो तु विगडणं, धम्मकथा पणियलोभितं भणति । अमुगं पडिसेवेत्तुं, तो दिज्जसि मज्झ मा अज्ज ॥१२५६॥ तहेव पालोएंतस्स सोउ तत्थ गंतुं तस्स धम्मं कहेति । जाहे माक्खितो धम्मकहाए ताहे भगातिपेण सो दिट्ठो संथारप्रो तस्स य णाम घेत्तण भणाति - "जाहे सो मग्गति ताहे तं पडिसेहि, अज्ज दिणं वोलावे प्रणदिणे मज्झ देज्जसि"। सो एवं आणितो। कस्स प्राभवति ? पुरिमस्स, ण जेण लो। एवं विष्परिणामतस्स जइ सगच्छेल्लमो विप्परिणामेति तो चउलहुं, अह परगच्छेल्लो तो बउगुरु ॥१२५६।। "वोच्छिण्णे जस्स वा देइति"त्ति अस्य व्याख्या - विप्परिणतम्मि भावे, तिक्खुत्तो वा वि जाइतमलद्ध । अण्णो लभेज्ज फलगं, तस्सेव य सो ण पुरिमस्स ॥१२५७॥ जेग दिट्टो तस्स जति तम्मि संथारए भावो विप्परिणामितो। एवं वोच्छिण्णे साहुस्स भावे सो संधारगसामी जस्स चेव देति तस्सेव सो, ण जेण पुरा दिट्ठो। अधवा - जेग पुरा दिट्ठो तेण तिणि वारा मग्गितो, ण लद्धो। तस्स वोच्छिष्णे वा अवोच्छिष्णे १ मा० १२५१ । २ गा० १२५१। ३ गा० १२५१ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy