SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सभाष्य-चूणिक निशीथसूत्र [ सूत्र-३६ णिककारणगमणे जे प्रालंबणा पायरियादी पडिसिद्धा, कज्जे तेहिं चेव जयणाए संकमंतो सुज्झति - प्राच्छिनि भवति ॥१०६८।। एत्य जे कारणिया तेहिं अधिकारो, णिक्कारणिया गच्छंता चेव लग्गति । एवं विहरंताणं संथवो इमो - कुलसंथवो तु तेसिं, गिहत्थधम्मे तहेव सामण्णे। एक्केक्को वि य दुविहो, पुज्विं पच्छा य णातव्यो ।।१०६६॥ तं कुलं संथुनं, संथुयं णाम लोगजस्ता परिचियं । गिहिषम्मे वा ठितस्स, सामण्णे वा ठितस्स । एकोपको दुविहो- गिहिधम्मे ठितस्स पुट्विं पच्छा वा, सामणे ठितस्स पुट्विं पच्छा वा ॥१०६६।। अस्यैव व्याख्या - अम्मा पितुमादी उ, पुव्वं गिहिसंथवो व णायव्यो । साम् सुसरादीओ, पच्छा गिहसंथवो होति ॥१०७०।। कंठा सामण्णे ठियस्स पुब्बिं पच्छा संधुता इमे - सामण्णे जे पुब्बिं, दिट्ठा भट्ठा व परिचिता वा वि । ते हुंति पुव्वसंयुय, जे पच्छा एतरा होति ।।१०७१।। सामणप्रतिपत्तिकालात् पूर्वपश्चाद्वा ॥१०७१।। प्रहबा सामण्णकाले चेव चितिज्जति ॥ अग्नया विहरंतेणं, संथुता पुबसंधुता । संपद विहरंतेणं, संधुता पच्छसंथुना ।।१०७२।। प्रतीतवर्तमानकालं प्रतीत्य भावयितव्यम् ॥१०७२।। एतेसामण्णतरं, कुलम्मि जो पविसति अकालम्मि । अप्पसमतिक्कते, सो पावति आणमादीणि ॥१०७३।। एतेसि पुवपच्छसंयुयकुलाणं मण्णतरं कुल प्रपत्ते भिक्खाकाले, अतिक्कते वा भिक्खाकाले पविसति, सो प्राणादि दोसे पावति ॥१०७३।। दुविहविराहणा य । तत्य संजमे इमा - सही गिहि अण्णतित्थी, करेन्ज तं पासितुं अकालम्मि । उग्गमदोसेगतरं, खिप्पं से संजताए ॥१०७४।। सट्टी श्रावकः, गिही अधाभद्रकः, रत्तपडादि, पुवाच्छपंथुनो वा । एते. अपर्याप्त काले पतं स्या उगमदोसेगतरं खिप्पं मंजयट्टाए करेज्ज ।।१०७४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy