SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ १०२ सभाष्य-चूणिके निशीथसूत्रे [ सूत्र ३१-३२ दाणफलं लविऊणं पडिग्गहं मग्गति - दाणफलं लवितूणं, लावावेतु गिहिअण्णतित्थीहिं । जो पादं उपाए, लव-गविटुं तु तं होति ।।३६३।। दाणफलं अप्पणा कहेति । गिहिअण्णतिथिएहि वा कहावेत्ता जो पादं उप्पादेति एवं लव-गविटुं भण्णति || तस्सिमे विहाणा - लोइय-लोउत्तरियं, दाणफलं तु दुविधं समासेणं । लोइयणेगविधं पुण, लोउत्तरियं इमं तत्थ ।।६६४॥ समासतो दुविधं दाणफलं - लोइयं लोउत्तरियं च । लोइयं अणे गविहं - गोदानं भूमीदानं भक्तप्रदानादि। लोउत्तरियं इमं ।।१४॥ अण्णे पाणे भेसज्ज-पत्त-वत्थे य सेज्ज संथारे । भोजविधे पाणरांगे, भायण भूमा गिहा सयणा ॥१६॥ अण्णपाणादियाण सत्तहं पच्छीण जहासंखं फला - अणदाणे भोजविही भवति, पानकदाने द्राक्षापानकविधी, भेसजदाणे आरोग्यविधी, पत्तदाणेण भायणविधी, वत्थदाणेण विभूसणविधी, सेजादाणेग विविहा गिहा, संथारगदाणेणे भोगंगादि सेजाविहाणा भवंति ॥६६५।। संखेवग्रो वा फलं इमं -- अधवा वि समासेणं, साधणं पीति - कारो पुरिसो । इह य परत्थ य पावति, पीतीअो पीवरतरीत्रो ह६॥ अहवासहो विकप्पवायगो, “समामो” संखेबो, साधूणं भत्तपाणेहि पीतीमुप्पाएंतो इहलोए परलोए य पोवरातो पीतीग्रो पावति । "पीवर' प्रधान, 'तर' शब्दः प्राधिक्यतरवाचकः, सर्वजनाधिक्यतराप्रीती: प्राप्नोतीत्यर्थः ।।६६६।। शेपं पूर्ववत् । एनो एगतरेणं० (९८०) पच्छाकम्मेय० (६८२) संतासंत० (९८३) असि० (६८४) भिन्ने० (९८५) तापो व माहाम्रो । संतासंतमतीए, गवसणं पुवमप्णो कुज्जा । एतो पच्छा जयणाए, लवं-गविट्ठ पि कारज्जा ।।६६७|| णवरं - एसेव गमो णिनमा, दुविध उब हिम्मि होति णायव्यो । पुन्चे अबरे य पदे, मेजाहारे वि य तहेव ।।६६॥ . दुविहे उबकरणे - प्रोहिए उवगहिए य । उस्सग्गव बाएहि एमेव गमो। सेज प्रा हारेम एसेव विही भाणियवो ||६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001829
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages498
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, & agam_sanstarak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy