SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ६० समाष्य-चूणिके निशीथसूत्रे [ प्रायश्चित्तद्वारम् - सचित्त-पुढविकाए अणंतर-णिक्खिते चउलहुगं, परंपर-णिक्सित्ते मासलहुं । मोसे पुढविकाए प्रणतर-णिक्खित्ते मासलहुं, परंपर-णिक्खित्ते पंचरातिदिया। णिक्खित्ते ति दारं गयं ॥१५०॥ सा पुण मीसा पुढवी कहिं हवेज्जा ? भण्णति - खीरदुम-हे? पंथे, अभिणव कट्ठोल्ल इंधणे मीसं । पोरिसि एग दुग तिगे, थोविंधण-मज्झ-बहुए य ॥१५॥ . खीरदुमा वड-उंबर-पिप्पला, एतेसि महुररुक्खाण हेट्ठा मीसो । पंथे य अहिणव-हलवाहिया य पुढवी, उल्ला वासे य पडियमित्तंमि संभवति । __ अहवा कुभकारादी मट्टिया इंधण-सहिया मीसा भवति । सा य कालतो' एव चिरं घोविंधणसहिया एगपोरिसी मीसा. परतो सचित्ता, मझिवणसहिया दो पोरुसीमो मीसा, पुरतो सचित्ता, बहुइंधणसहिता तिणि पोरुसीमो मीसा, परतो सचित्ता । एगे पायरिया एवं भणंति । अण्णे पुण भणंति जहा - एग दु-तिणि पोरिसीम्रो मीसा होउं, परमो प्रचित्ता होति । एत्थ पुण इंधणविसेसा वोवि प्रादेसा घडावेयव्वा । साहारणिधणेण एग-दु-तिपोरिसीणं मीसा, परतो सचित्ता भवति । असाधारणेणं पुण प्रचित्ताभवति। मीसे-कट्ठउल्लगे त्ति दारं गतं ॥१५॥ इदाणिं गमणे त्ति दारं - प्रादि ग्रहणे णिसीयणं तुपट्टणं च घेप्पति । गाउ य दुगुणा दुगुणं, बत्तीसं जोयणाई चरमपदं । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च ॥१५२॥ सचित्त-पुढविकाय-मज्झेण १ गाउयं गच्छति, २ गाउयं दुगुणं प्रदजोयणं ३ प्रदजोयणं दुगुणं जोयणं ४ जोयणं दुगुणं दोजोयणाई ५ दोजोयणा दुगुणा चत्तारि जोयणाई ६ चउरो दुगुणा भट्ठजोयणा ७ भट्ट दुगुणा सोलसजोयणा ८ सोलसदुगुणा बत्तीसं जोयणा । चरिमपदग्गहणातो परं इयं दुगुणेण । गाउ पादि बत्तीस-जोयणावसाणेसु प्रसु ठाणेसु पायच्छित्तं भण्णति । चत्तारि छच्च लहु गुरु विसेसिया चउरो पार्याच्छता भवंति-१ चउलहुग्रं, २ चउगुरुगं, ३ छलहुयं ४ छगुरुयं ति भगियं भवति। ५ छेदो ६ मूलं ७ दुर्ग-प्रणवदुप्प ८ पारंचियं । एते गाउयादिसु जहासंखं दायव्वा पायच्छित्ता ॥१५२॥ एवं ता सचित्ते, मीसंमि सतेण अट्ठवीसेणं । हवति य अभिक्खगमणे, अहिं दसहिं व चरम-पदं ॥१५३॥ एवं ता सचित्ते पुढविनकाए भणियं । मीस-पुढविक्काए भष्णति । मीस-पुढविक्काए पुण गच्छमाणस्स गाउयादि दुगुणा दुगुणेण-जाव अट्ठावीसुत्तरं सतं चरिनपदं दसट्ठाणा भवंति । एत्थ पच्छित्तं पटमे मासलहुं-जाव-अट्ठावीसुत्तरसत पदे पारंचियं भवति । एतेसिं चेव अभिक्खसेवा भण्णति । अभिक्खसेवा णाम पुणो पुणो गमणं । तत्थ पायच्छित्तं बितियवाराए सचित्त-पुढवीए गच्छमाणस्स गाउयादि च उगुरुपा पाढतं. जावं-सोलसजोयणपदे पारंचियं, ततिपवाराए छलहु पाढत्तं अट्ठजोयणपदे पारचियं । एवं-जाव-प्रद्ववाराए १ इयदर्थे । २ गा. १४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001828
Book TitleAgam 24 Chhed 01 Nishith Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorAmarmuni, Kanhaiyalal Maharaj
PublisherAmar Publications
Publication Year2005
Total Pages312
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Ethics, F000, F010, & agam_nishith
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy