SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४३ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका व्येकपदोत्तरघातः सरूपवारोद्धृतो मुखेन युतः। रूपाधिकवारांताप्त पदायकैर्हतोवित्तं ॥ एंदितु पर्यायसमास ज्ञानविकल्पंगळोळ विवक्षितषष्ठविकल्पदोळु चतुर्बार संकलनधनानयनदोलु व्येकपद विगतमेकेन व्येकं । तच्च तत्पदं च व्येकपदं। अत्र चतुरूपोनगच्छ एव ६। ४ पदं २ । तत्र एकस्मिन्नपनीते २-१ एवं । तेनोत्तरघातः। एकवारादिसंकलनमाश्रित्यैवो- ५ त्पत्तिसंभवाद्येकायेकोत्तरत्वादुत्तरघातः कर्तव्यः । १।१ । सरूपवारोद्धृतः रूपेण सहितः सरूपः। स चासौ वारश्च सरूपवार ४ स्तेनोद्धृतो भक्तः । १ ० १ । मुखेन युतः मुखमादिस्तेन युतः ४ समच्छेदी कृत्य युते एवं ६ पुनः रूपाधिकवारांताप्तपदाकैर्हतः । रूपाधिकवारावसान १। हार विकल्पै ४।३।२।१। राप्तभक्तपदायकैः। पदं गच्छ आदिर्येषां ते पदादयस्ते च ते अंकाश्च तैहंतः ६।२।३। ४ । ५ अपत्तितं वित्तं धनं भवति एंदितो सूत्रदिदं तरल्पट्ट विवक्षितषष्ठ- १० ५।४।३।२।१ विकल्पदो चतुर्बारसंकलनधनमारक्कु । ६ । इंते सर्वत्र समस्तवारसंकलनधनंगळं विवक्षितंगळं तंदुको बुदु । प्रक्षेपकप्रक्षेपकादीनां प्रमाणानयने करणसूत्रमिदं व्येकपदोत्तरघातः सरूपवारोद्धृतो मुखेन युतः । रूपादिकवारान्ताप्तपदाद्यःहतो वित्तम् ।। तत्र षष्ठं विकल्पं विवक्षितं कृत्वा चूर्णीनां चतुर्वारसंकलितधनमानीयते । तत्र पदं चतुरूपोनगच्छ ६-४ मात्र २ । व्येकं एकरहितं २-१ अस्य उत्तरेण घातः एकवारादिसंकलनरचनामाश्रित्यैव द्विकवारादिसंकलनरचनोत्पत्तेः सर्वत्रादिः उत्तरश्चकैकः इत्येकेन घातः कर्तव्यः १ । १ । गुणिते एवं १, सरूपवारोद्धृतः रूपाधिकवार ४। भक्तः ४ । मुखमादिः १ तेन समच्छेदेन ५ सहितः ५ रूपादिकवारान्ताप्तपदाद्य कंर्हतः एकरूपप्रभृतिवारावसानहारभक्तपदाद्यत: ४ ३ २ १ हतः गुणितः ५ ४ ३ २ १ २० अपवर्तितः ६ वित्तं षष्टविकल्पचूर्णिधनं भवति, एवमेव सर्वत्र समस्तवारसंकलनधनानि विवक्षितान्यन्यानि प्रकार है-उसे उदाहरण द्वारा स्पष्ट करनेके लिए छठे विकल्पको विवक्षित करके चूर्णियोंका चार बार संकलित धन लाते हैं-यहाँ पद चार हीन गच्छ ६-४-मात्र २ है। उसमें एक घटानेपर २-१ = एक शेष रहता है। इसको उत्तरसे गुणा करना चाहिए। सो एक बार आदि संकलन धन रचनाकी अपेक्षा ही दो बार आदि संकलनकी रचना उत्पन्न होती है। २५ सर्वत्र आदि और उत्तर एक-एक है, अतः उसे एकसे गुणा करने पर १४१ = एक ही रहा। इसका यहाँ चार बार संकलन कहा है सो चारमें एक मिलानेपर पाँच हुआ। उसका भाग देनेपर एकका पाँचवां भाग हुआ। इसमें मुख जो आदि, उसका प्रमाण एक, सो समच्छेद करके मिलानेपर छहका पाँचवाँ भाग हुआ । यहाँ चार बार कहा है सो एकसे लेकर एक-एक १. म चतुर्थवार । ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy