SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ९४४ गो० जीवकाण्डे पृथ्विकायिकदोळमकायिकदोळं तेजस्कायिकदोळं वायुकायिकदोळं नित्यनिगोदजीवंगळोळं चतुर्गतिनिगोदजीवंगळोळं इवर बादरसूक्ष्मभेदंगळोळं प्रत्येकवनस्पतियोळं तद्विभेदमप्प । प्रतिष्ठितप्रत्येकदोळं अप्रतिष्ठितप्रत्येकदोलं ओघदोळु साधारणालापत्रयमक्कु। त्रस जीवंगळ सामान्यदोळु गुणस्थानंगळपदिनाल्कप्पुवल्लि मिथ्यादृष्टयादिगुणस्थानंगळोळु गुणस्थानदोळपेळ्दंत आळापंगळप्पुवु । विशेषमिल्ल । पश्विकायिकादित्रसकायिकजीवपय्यंतमाद लब्ध्य. पर्याप्तरोळु लब्धिअपर्याप्तालापमा देयक्कु।' अनंतरं योगमार्गणयोळ आलापमं पेळ्दपं: एक्कारसजोगाणं पुण्णगदाणं सपुण्ण आलावो । मिस्सचउक्कस्स पुणो सगएक्क अपुण्ण आलावो ॥७२३।। एकादशयोगानां पूर्णगतानां स्वपूर्णालापः। मिश्रचतुष्कस्य पुनः स्वकैकोऽपूर्णः आलापः॥ पर्याप्तिगे संद मनोवाग्योरांगळे टुं औदारिकवैक्रियिकाहारकंगळेब मूमितु पन्नोंदु योगंगळगे स्वस्वपूर्णालापमोदो देयक्कुमदते दोडे सत्यासत्योभयानुभयमनः पर्याप्ताळापमुं सत्यासत्योभयानुभयभाषापर्याप्ताळापमुं औदारिकवैक्रियिकाहारकशरीरपर्याप्ताळापमुं तंतम्म वोंदोंदेयागि पन्नोंदुयोगंगळोळु पन्नोंदे पर्याप्ताळापमप्पुबुदत्थं । मिश्रचतुष्कयोगक्के मत्ते १५ स्वस्वापर्याप्तालापमोंदोंदेयककुमौदारिकापर्याप्तवैक्रियिकापर्याप्तआहारकापर्याप्न कार्मकायापर्याप्त बाळापचतुष्टयं यथासंख्यमागोंदोंदे पेळल्पडुवुवेबुदत्यं ॥ अनंतरं वेद मार्गणादियाहारमार्गणापर्यंतमाद पत्तु मार्गणेगळोळाळापक्रम तोरिदपं ॥ वेदादोहारोत्ति य सगुणट्ठाणाणमोघ आल वो । णवरि य संढित्थीणं णत्थि हु आहारगाण दुगं ॥७२४॥ वेदाहारपर्यंतं च स्वगुणस्थानानामोघ आळापः । नवमस्ति च षंढस्त्रीणां नास्त्याहारकयोद्विकं ॥ वेदमागमोदल्गोंडु आहारमार्गणेपथ्यंतमाद पत्तु मार्गणेगळोळ तंतम्ममार्गगळु गुणस्थानंगळ्ग सामान्यदिदं गुणस्थानंगळोळ पेन्दाळापक्रममेयककुमादोडमोंदु नवीनमुटदावुर्देदोडे भावपंढरं द्रव्यपुरुषरं भावस्त्रीयरुं द्रव्यपुरुषरुगळप्प वेदमागंणेय सवेदानिवृत्तिकरणपथ्यंतमाद पर्याप्तिगतानां चतुर्मनश्चतुर्वागौदारिकवैक्रियिकाहारकैकादशयोगानां स्वस्वपूर्णालापो भवति यथा सत्यमनोगोगस्य सत्यमनःपर्याप्तालापः । मिश्रयोगचतुष्कस्य पुनः स्वस्वैकापर्याप्तालापो भवति । यथा औदारिकमिश्रस्य औदारिकापर्याप्तालापः ।। ७२३॥ अथ शेषमार्गणासु आह वेदाद्याहारान्तदशमार्गणासु स्वस्वगुणस्थानानामालापक्रमः सामान्यगुणस्थानवद्भवति किन्तु भावषण्ढ पर्याप्त अवस्थामें होनेवाले चार मनोयोग, चार वचनयोग, औदारिक, वैक्रियिक, ३० आहारक काययोग इन ग्यारह योगोंमें अपना-अपना पर्याप्त आलाप होता है। जैसे सत्य मनोयोगके सत्यमन पर्याप्त आलाप होता है। चार मिश्रयोगोंमें अपना-अपना एक अपर्याप्त आलाप होता है । जैसे औदारिकमिश्रके औदारिक अपर्याप्त आलाप होता है ।।७२३।। शेष मार्गणाओंमें कहते हैं वेदसे लेकर आहारमार्गणा पर्यन्त दस मार्गणाओंमें अपने-अपने गुणस्थानोंका आलाप३५ क्रम सामान्य गुणस्थानकी तरह होता है। किन्तु भावसे नपुंसक द्रव्यसे पुरुष और भावसे २० २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy