SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ९२८ गो०जीवकाण्डे मि । सा । मि । अ । दे । प्र । अ । अ । अ । सू । उ । क्षी । स । अ । १ । १ । १ । १ । १ । १ । १ । २ । २ । १ । १ । १ । १ । १ । चक्षुईर्शनावरणीयमचक्षुद्देर्शनावरणीयमवधिदर्शनावरणीयमें बी मूरु दर्शनावरणीयकर्मप्रकृतिगळ क्षयोपशमंगळिदं यथासंख्यमागि चक्षुर्दर्शनमुमचक्षुद्देर्श नमुमवधिदर्शनमेंब मूरु दर्शनगळप्पुवु । केवलदर्शनावरणीयकर्मप्रकृति निरवशेषक्षदिदं क्षायिककेवलदर्शनमुमक्कुमितु दर्शन चतुष्टयमक्कुं। मिथ्यादृष्टिगुणस्थानमादियागि मिश्रगुणस्थानपथ्यंतं प्रत्येकं चक्षुदर्शनमुमचक्षुदर्शन५ ममेंबरडं दर्शनंगळक्कुं । मिश्रनोळु मते मिश्रावधिदर्शनमुमक्कुमसंयतसम्यग्दृष्टिगुणस्थानं मोदगोंडु क्षीणकषायगुणस्थानपयंतमो भत्तु गुणस्थानंगळोळु प्रत्येकं चक्षुदर्शनमुमचक्षुद्दर्शनमुमवधिदर्शनमुमब मूरु दर्शनमक्कुं। सयोगिभट्टारकरोळमयोगकेवलिभट्टारकरोळं गुणस्थानातीतरप्प सिद्धपरमेष्ठिगळोळं केवलदर्शनमक्कं मि । सा । मि । अ । दे । प्र । अ । अ । अ । सू। उ । क्षी । स । अ। सि । २ । २ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । ३ । ३।१।१।१। कषायोदयंगलिननुरंजिसल्पट्ट मनोवाक्काययोगप्रवृत्तियं लेश्यय बुदुमदऽशुभलेश्ययेंदु शुभलेश्ययें , १. द्विविधमक्कमल्लि अशुभलेश्ययु कृष्णनीलकपोतभेददिदं त्रिविधमक्कं । शुभलेश्ययु तेजः पाशुक्लभेददिदं त्रिविधमक्कुमितु षड्लेश्यगळप्पुवु ।। मिथ्यादृष्टिगुणस्थानं मोदल्गोंडु असंयतसम्यग्दृष्टिगुणस्थानपयंतं नाल्कुं गुणस्थानंगळोळु प्रत्येकं षड्लेश्यगळप्पुवु। देशसंयतगुणस्थानं मोदल्गोंडु अप्रमत्तगुणस्थानपथ्यंतं मूलं गुणस्थानंगळोळु प्रत्येकं मूरु शुभलेश्यगळप्पुवु । अपूर्वकरणगुणस्थानमोदल्गोंडु सयोगिकेवलि भट्टारकपर्यंत चक्षुरचक्षुरवधिदर्शनावरणीयक्षयोपशमैः केवलदर्शनावरणीयनिरवशेषक्षयेण तानि चत्वारि दर्शनानि स्युः । तत्र मिश्रगुणस्थानान्तं चक्षुरचक्षुर्दर्शनद्वयम् । असंयतादिक्षीणकषायान्तं चक्षुरचक्षुरवधिदर्शनत्रयम् । सयोगायोगयोः सिद्धे चकं केवलदर्शनम् । कषायोदयानुरञ्जितमनोवाक्कायप्रवृत्तिर्लेश्या सा च शुभाशुभभेदावधा। तत्र अशुभा कृष्णनीलकपोतभेदात् त्रेधा। शुभापि तेजःपद्मशुक्लभेदात्त्रेधा । असंयतान्तं षडपि । देशसंयतादित्रये शुभा एव । २. अपूर्वकरणादिसयोगान्तं शुक्लैव । अयोगे योगाभावात् लेश्या नास्ति ।। सामग्रीविशेषैः रत्नत्रयानन्त चतुष्टयस्वरूपेण परिणमितुं योग्यो भव्यः । तद्विारीतोऽभव्यः । तौ च चक्षु-अचक्षु और अवधिदर्शनावरणोंके क्षयोपशमसे तथा केवल दर्शनावरणके सम्पूर्ण क्षयसे चारों दर्शन होते हैं। उनमें से मिश्र गुणस्थानपर्यन्त चक्षु और अचक्षु दर्शन होते हैं। असंयतसे क्षीणकषायपर्यन्त चक्षु, अचक्षु, अवधि तीन दर्शन होते हैं । संयोग, अयोग और २५ सिद्धोंमें एक केवलदर्शन होता है। कषायके उदयसे अनुरंजित मन-वचन-कायकी प्रवृत्ति लेश्या है। वह शुभ और अशुभके भेदसे दो प्रकार है। उनमें से अशुभ कृष्ण, नील, कापोतके भेदसे तीन प्रकार है। शुभ भी तेज, पद्म, शुक्लके भेदसे तीन प्रकार है। असंयत पर्यन्त छहों लेश्या होती हैं। देशसंयत आदि तीन गुणस्थानों में शुभलेश्या ही होती है। अपूर्वकरणसे सयोगी पर्यन्त शुक्ललेश्या ही होती है। अयोगीमें योगका अभाव होनेसे लेश्या नहीं है। ३. सामग्री विशेषके द्वारा रत्नत्रय और अनन्तचतुष्टयस्वरूपसे परिणमन करनेके जो योग्य १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy