SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ८७६ गो० जीवकाण्डे मक्कु ० ० ० ० ४ । १३ । । ४ मदं नोडलं षष्ठधराऽसंयतहारमसंख्यातगुणमक्कुं। a-१०-१ ० ० ० ० ४ ० ० ४ । १४ ० मदं नोडलु तन्मिश्रहारमसंख्यातगुणमक्कु adaa४ ३ ३ ४ । १४ ० ० ३-१०-१ ०-१०-१ मदं नोडलु तत्रत्यसासादनहारं संख्यातगुणमक्कुं ० ० ० ० ४ ० ० ४ । १४ । । । ४ मदं नोडलु ०-१०-१ सप्तमधराऽसंयतहारमसंख्यातगुणमक्कु ० ० ० ० ४ ० ० ४ । १५ ३ मदं नोडलु तन्मिश्रहारम a-१०-१ संख्यातगुणमक्कु aad a ४ ० ० ४ । १५ । । । मदं नोडलु तत्रत्यसासादनहारं संख्यातगुण a-१०-१ मक्कु aa aa ३a ४।१५। ३ ३ ४ मनंतरमानतादिगळोळु हारमं पेळ्दपं:३-१०-१ चरमधरासाणहरा आणदसम्माण आरणप्पहुडिं । अंतिमगेवेज्जतं सम्माणमसंखसंखगुणहारा ॥६३८॥ चरमधरासासादनहाराः आनतसम्यग्दृष्टिनामारणप्रभृत्यंतिमद्मवेयकांतं सम्यग्दृष्टीनाम१० संख्यसंख्यगुणहाराः ॥ तत्तो ताणुत्ताणं वामाणमणुदिसाण विजयादी । __ सम्माणं संखगुणो आणदमिस्से असंखगुणो ।।६३९।। ततस्तेषामुक्तानां वामानामनुदिशानां विजयादिसम्यग्दृष्टीनां संख्यगुणः आनतमिश्रेऽसंख्यगुणः॥ १५ असंख्यातगुणः। ततः सासादनहारः संख्यातगुणः । ततः षष्ठधरासंयतहारः असंख्यात गुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः । ततः सप्तमधरासंयतहारः असंख्यातगुणः । ततः मिश्रहारः असंख्यातगुणः । ततः सासादनहारः संख्यातगुणः ॥६३७॥ अथानतादिषु गाथात्रयेणाह तत्सप्तमपृथ्वीसासादनहारात् आनतद्वयासंयतहारः असंख्यातगुणः । ततः आरणद्वयाद्यन्तिमप्रैवेयकान्तदशपदासयतानां दशहाराः संख्यातगुणक्रमाः स्युः । अत्र संख्यातस्य संदृष्टिः पञ्चाङ्कः ॥६३८॥ ततोऽन्तिमवेयकासंयतहारात् आनतद्वयादितदुक्तैकादशपदमिथ्यादृष्टीनां एकादशहाराः संख्यातगुणितक्रमाः। अत्र संख्यातस्य संदृष्टिः षडङ्कः । ततः तदन्तिमवेयकवामहारात् नवानुदिशविजयादिचतुर्विमानाभागहार संख्यातगुणा है। उससे छठी पृथ्वीमें असंयतका भागहार असंख्यातगुणा है । उससे मिश्रका भागहार असंख्यातगुणा है। उससे सासादनका भागहार संख्यातगुणा है । उससे सातवे नरकमें असंयतका भागहार असंख्यातगुणा है। उससे मिश्रका भागहार २५ असंख्यातगुणा है । उससे सासादनका भागहार संख्यातगुणा है ॥६३७॥ आगे आनतादिमें तीन गाथाओंसे कहते हैं सप्तम पृथ्वीसम्बन्धी सासादनके भागहारसे आनत-प्राणत सम्बन्धी असंयतका भागहार असंख्यातगुणा है। उससे आरण अच्युतसे लेकर अन्तिम प्रैवेयक पर्यन्त दस स्थानोंमें असंयतोंका भागहार क्रमसे संख्यातगुणा संख्यातगुणा है। यहाँ संख्यातकी संदृष्टि ३० पाँचका अंक है ।।६३८॥ उस अन्तिम प्रैवेयक सम्बन्धी असंयतोंके भागहारसे आनत-प्राणत युगलसे लेकर २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy