SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ८६४ गो० जीवकाण्डे तिरधियसयणवणउदी छण्णउदी अप्पमत्त बे कोडी। पंचेव य तेणबुदी णवट्ठविसयंच्छउत्तरं पमदे ॥६२५।। त्रिभिरधिकशतं नवनवतिः षण्णवतिरप्रमत्त द्विकोटि पंचैव च त्रिनवतिन्नवाष्टद्विशते षडुत्तरं प्रमत्ते॥ प्रमत्तरोळ संख्ये अय्दु कोटियं तो भत्तमरुलक्षेयं तो भत्तेटु सासिरद इन्नूरारुगळक्कुं ॥ ५९३९८२०६ ॥ अप्रमत्तरोजु संख्ये यरडुकोटियु तो भतारु लक्षेयु तो भत्तो भत्तु सासिरद नूर मूरुगळप्पुवु ॥ २९६९९१०३॥ तिसयं भणंति केई चउरुत्तरमत्थपंचयं केई । उवसामगपरिमाणं खवगाणं जाण तदुगुणं ॥६२६॥ त्रिशतं भणंति केचित् चतुरुत्तरमस्तपंचकं केचित् । उपशमकपरिमाणं क्षपकाणां जानीहि तद्विगुणं ॥ केलंबराचार्यरुगळु उपशमकरप्रमाणमं त्रिशतमेंदु पेळ्वरु। मत्तं केलंबराचार्यरुगळु चतुरुत्तरत्रिशतमेंदु पेळ्वरु। मत्तं केलंबराचार्यरुगळ अदु गुंदिद चतुरुत्तरत्रिशतमेंदु पेळ्वरु ॥ २९९ ॥ व ओंदु गुंदे मूनर बुदत्थं । क्षपकर प्रमाणमं तद्विगुणमं नीनरियेदु शिष्यसंबोधन१५ मक्कुमी संख्येगलोळु प्रवाह्योपदेशमप्प संख्ययं निरंतराष्टसमयंगळोळु विभागिसि पेळ्दपं: सोलसयं चउवीसं तीसं छत्तीस तह य बादालं । अडदालं चउवण्णं चउवण्णं होंति उवसमगे ॥६२७॥ षोडशकं चतुविशतिः त्रिंशत् षट्त्रिंशत्तथा च द्विचत्वारिंशदष्टचत्वारिंशच्चतुःपंचाशच्चतुः पंचाशद्भवंत्युपशमके ॥ प्रमत्ते पञ्चकोट्यः त्रिनवतिलक्षाण्यष्टानवतिसहस्राणि द्विशतं षट् च भवन्ति । ५, ९ ३, ९८, २०६ । अप्रमत्ते द्विकोटिषण्णवतिलक्षनवनवतिसहस्रकशतत्रयो भवन्ति । २, ९६, ९९, १०३ ॥६२५॥ केचिदुपशमकप्रमाणं त्रिशतं भणन्ति । केचिच्च चतुरुत्तरत्रिशतं भणन्ति । केचित् पुनः पञ्चोनचतुरुत्तरत्रिशतं भणन्ति । एकोनत्रिंशतमित्यर्थः । क्षपकप्रमाणं ततो द्विगुणं जानीहि ॥६२६॥ अत्र प्रवाह्योपदेशसंख्यां निरन्तराष्टसमयेषु विभजति प्रमत्तगुणस्थानमें पाँच कोटि तिरानबे लाख, अट्ठानबे हजार दो सौ छह ५९३९८२०६ जीव हैं। तथा अप्रमत्तगुणस्थानमें दो कोटि छियानबे लाख, निन्यानबे हजार एक सौ तीन २९६९९१०३ जीव हैं ॥६२५॥ आठवें, नौवें, दसवें, ग्यारहवें गुणस्थानवर्ती उपशमश्रेणिवालोंका प्रमाण कोई आचार्य तीन सौ कहते हैं, कोई आचार्य तीन सौ चार कहते हैं और कोई आचार्य तीन सौ चारमें पाँच कम अर्थात् दो सौ निन्यानबे कहते हैं। तथा आठवें, नौवें, दसवें और बारहवें गुणस्थान सम्बन्धी क्षपकश्रेणिवाले जीवोंका प्रमाण उपशमवालोंसे दूना जानना ॥६२६।। ___आचार्य परम्परासे आगत प्रवाही उपदेश तीन सौ चारकी संख्याका निरन्तर आठ समयोंमें विभाग करते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy