SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ७ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका बादरबादरबादर बादरसुहुमं च सुहुमथूलं च । सुहुमं च सुहुमसुहुमं धरादियं होदि छब्भेयं ॥६०३॥ बादरबादरं बादरसूक्ष्मं च सूक्ष्मस्थूलं च । सूक्ष्मं च सूक्ष्मसूक्ष्मं धरादिकं भवति षड्भेदं ॥ पृथ्विरूपपुद्गलद्रव्यम बादरबादरमें बुदु। छेदिसल्क भेदिसल्क अन्यत्रमोय्वडं शक्यमप्पदु बादरबादरमें बुदत्थं । जलमं बादरमे बुदु । आवुदोंदु छेदिसल्क भेदिसल्कं अशक्यमन्यत्रमोवडे ५ शक्यमदु बादरमे बुदत्थं । छायेयं बादरसूक्ष्म, बुदु । आवुदो दु छेदिसल्कं भेदिसल्कदुमन्यत्रमोय्वडशक्यमप्पुददु बादरसूक्ष्मम बुदत्थं । आवुदोंदु चक्षुरिंद्रियरहितशेषचतुरिद्रियविषयमप्प बाह्यार्थमदं सूक्ष्मस्थूलमें बुदु । कर्ममं सूक्ष्म, बुदु । आवुदो दु द्रव्यं देशावधिपरमावधिविषयमदु सूक्ष्ममेंबदत्थं । परमाणुवं सूक्ष्मसूक्ष्म, बुदु । आवुदोंदु पुद्गलद्रव्यमदु सर्वावधिविषयमेयादोड सूक्ष्मसूक्ष्ममेंबुदत्थं । खधं सयलसमत्थं तस्स य अद्धं भणंति देसो त्ति । अद्धद्धं च पदेसो अविभागी चेव परमाणू ॥६०४॥ स्कंधं सकलसमत्थं तस्य चालु भणंति देश इति । अ द्धं च प्रदेशः अविभागी चैव परमाणुः॥ स्कंध बुदु साशंगळिदं संपूर्णमक्कुमदरचमं देशमें दितु पेळ्वरु। अद्धस्यार्द्धमर्द्धार्द्धमदं १५ प्रदेशमें दु पेळ्वरु । अविभागियप्पुरिदं परमाणुवेदु पेवरु गणधरादिपरमागमज्ञानिगळ । इंतु स्थानस्वरूपाधिकारंतिदुर्दुदु । पृथ्वीरूपपुद्गलद्रव्यं बादरवादरं छेत्तु भेत्तुं अन्यत्र नेतुं शक्यं तद्बादरबादरमित्यर्थः । जलं बादरं, यच्छेत्तुं भेत्तुमशक्यं, अन्यत्र नेतुं शक्यं तद्बादरमित्यर्थः । छाया बादरसूक्ष्मं यच्छेत्तुं भेत्तुमन्यत्र नेतुमशक्यं तबादरसूक्ष्ममित्यर्थः । यः चक्षुर्वजितचतुरिन्द्रियविषयो बाह्यार्थः तत्सूक्ष्मस्थूलम् । कर्म सूक्ष्म, यद्रव्यं देशा- २० वधिपरमावधिविषयं तत्सूक्ष्ममित्यर्थः । परमाणुसूक्ष्मसूक्ष्मं तत्सर्वावधिविषयं तत्सूक्ष्मसूक्ष्ममित्यर्थः ॥६०३॥ ___स्कन्धं सर्वांशसंपूर्ण भणन्ति तदधं च देशं, अर्धस्या, प्रदेशं अविभागिभूतं परमाणुम् ॥६०४॥ इति स्थानस्वरूपाधिकारः। पृथ्वीरूप पुद्गल द्रव्य बादर-बादर है। जिसका छेदन-भेदन किया जा सके, जिसे एक स्थानसे दूसरे स्थानपर ले जाया जा सके, वह बादर-बादर है। जिसका छेदन-भेदन .. तो न हो सके। किन्तु अन्यत्र ले जाया जा सके, वह बादर है। छाया बादरसूक्ष्म है। जो छेदन-भेदन और अन्यत्र ले जानेमें अशक्य हो,वह बादर सूक्ष्म है। जो चक्षुको छोड़ शेष चार इन्द्रियोंका विषय बाह्य पदार्थ है,वह सूक्ष्म स्थूल है। कर्मस्कन्ध सूक्ष्म है। जो द्रव्य देशावधि और परमावधिज्ञानका विषय होता है, वह सूक्ष्म है। परमाणु सूक्ष्मसूक्ष्म है। जो सर्वावधिज्ञानका विषय है,वह सूक्ष्मसूक्ष्म है ॥६०३॥ जो सब अंशोंसे पूर्ण हो, उसे स्कन्ध कहते हैं। उसके आधेको देश कहते हैं। और २० आधेके आधेको प्रदेश कहते हैं। जिसका विभाग न हो सके,वह परमाणु है ॥६०४॥ स्थानाधिकार समाप्त हुआ। १, म चक्षुरिंद्रियविषयवज नाल्किद्रियविषयमप्प । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001817
Book TitleGommatasara Jiva kanda Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages612
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Religion, & Karma
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy